SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥४१०॥ excresce सुगन्धे य गिन्हन्ति २ ता एगओ मिलति २ त्ता जेणेव सामी तेणेव उवागच्छन्ति २ ता महत्थं जाव तित्थयराभिसेअं उवट्टवेंतित्ति (सूत्रं १२० ) 'तर ण 'मित्यादि, ततः सोऽच्युतो यः प्रागभिहितो देवेन्द्रो देवराजा महान् देवाधिपो महेन्द्रः चतुःषष्टावपि इन्द्रेषु लब्धप्रतिष्ठोऽत एवास्य प्रथमोऽभिषेक इति, आभियोग्यान् देवान् शब्दयति शब्दयित्वा च एवमवादीत्, | यदवादीत्तदाह- क्षिप्रमेव भो देवानुप्रियाः ! महार्थ महार्हं विपुलं तीर्थकराभिषेकमुपस्थापयत, अत्र महार्थादिपदानि | प्राग्भरतराज्याधिकारे वर्णितानि, वाक्ययोजना तु सुलभा, अथ यथा ते चक्रुस्तथाऽऽह - 'तएण 'मित्यादि, ततस्ते आभियोगिका देवा हृष्टतुष्टयावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति अपक्रम्य च वैक्रियसमुद्घातेन यावत्पदात् 'समोहणंति'त्ति ग्राह्यं समवहत्य चाष्टसहस्रं - अष्टोत्तरं सहस्रं सौवर्णिककलशानां विकुर्वन्तीति सम्बन्धः, एवं अष्टसहस्रं रूप्यमयानां मणिमयानां सुवर्णरूप्यमयानां सुवर्णमणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानां अष्टसहस्रं भौमेयकानां मृन्मयानामित्यर्थः अष्टसहस्रं वन्दनकलशानां - मङ्गल्यघटानां एवं भृङ्गाराणां आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठ| कानां चित्राणां रत्नकरण्डकानां वातकरकाणां - बहिश्चित्रितानां मध्ये जलशून्यानां करकाणां पुष्पचङ्गेरीणामष्टसहस्रं, एवमुक्तन्यायेन यथा सूर्याभस्य राजप्रश्नीये इन्द्राभिषेकसमये सर्वचङ्गेर्यस्तथाऽत्र वाच्याः 'अट्टसहस्सं आभरणचङ्गेरीणं लोमहत्थचङ्गेरीण' मिति, तथा सर्वपटलकानि वाच्यानि, तथाहि - अष्टसहस्रं पुष्पपटलकानां इमानि वस्तूनि सूर्याभा Jain Education International For Private & Personal Use Only ५वक्षस्कारे जिनजन्ममहे अच्यु ताभियोगः सू. १२० 1182-11 www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy