________________
श्रीजम्बू- पूर्णिमाः द्वादश अमावास्याः प्रज्ञप्ताः, तद्यथा-श्रविष्ठा-धनिष्ठा तस्यां भवा श्राविष्ठी-श्रावणमासभाविनी प्रौष्ठपदा
७वक्षस्कारे द्वीपशा- उत्तरभद्रपदा तस्यां भवा प्रौष्ठपदी-भाद्रपदभाविनी अश्वयुग-अश्विनी तस्यां भवा आश्वयुजी-आश्विनेयमासभाविनी, कुलादिपू. न्तिचन्द्री- 18 एवं कार्तिकी मार्गशीर्षी पौषी माघी फाल्गुनी चैत्री वैशाखी ज्येष्ठामूली आषाढी इति, प्रश्नसूत्रे पूर्णिमामावास्ययो- र्णिमामाया वृत्तिः ||देन निर्देशेऽपि उत्तरसूत्रे यदभेदेन निर्देशस्तन्नामैक्यदर्शनार्थ, तेनामावास्या अपि श्राविष्ठी प्रौष्ठपदी आश्वयजी इत्या
वास्याः मू. ॥५०६॥ दिभिर्व्यपदेश्याः, ननु श्राविष्ठी पूर्णिमा श्रविष्ठायोगाद्भवति, अमावास्या तु श्राविष्ठी न तथा, अस्या अश्लेषामघा
18| योगस्य भणिष्यमाणत्वात् , उच्यते, श्राविष्ठी पूर्णिमा अस्येति भाविष्ठः-श्रावणमासः तस्येयं श्राविष्ठी श्रावणमासभा18.विनीत्यर्थः, एवं प्रौष्ठपद्यादिष्वमावास्यासु वाच्यं । सम्प्रति यैर्नक्षत्रैरेकैका पौर्णिमासी परिसमाप्यते तानि पिपृच्छिषुराह
'सावटिण्णं भन्ते !' इत्यादि, श्राविष्ठी पौर्णमासी भदन्त! कति नक्षत्राणि योग योजयन्ति-योगं कुर्वन्ति ?, कति नक्ष-18 त्राणि चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, भगवानाह-गौतम! त्रीणि नक्षत्राणि योग योजयन्ति, त्रीणि नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठी पौर्णमासी परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु क्वाप्यभिजितः परिसमापकादर्शनात् , केवलम-12 भिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तं, किञ्च-सामान्यत इदं श्राविष्ठीसमापकनक्षत्रदर्शनं शाज्ञेयं, पञ्चस्वपि श्राविष्ठीषु पूर्णिमासु कां पूर्णिमां किं नक्षत्रं कियत्सु मुहूर्तेषु कियत्सु भागेषु कि यत्सु प्रतिभागेषु च गतेषु
Jain Education is
a
For Private & Personel Use Only
ww.jainelibrary.org