________________
श्रीजम्बू- णेऽभिवर्धयति तच्च ध्रुवं, ततोऽर्वाक्तनेषु मण्डलेषु यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तृतीयमण्डलादारभ्य वक्षस्कारे द्वीपशातत्तन्मण्डलसङ्ख्यया पत्रिंशद् गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यां एवं यावत्
| मुहूर्त्तगतिः न्तिचन्द्री- सर्वाभ्यन्तरमण्डलचिन्तायां द्वचशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यल्लभ्यते तद् ध्रुवराशेरपनीय शेषेण ध्रुवराशि- सू. १३३ या वृत्तिः
ना सहितं पूर्वरमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्र मण्डले द्रष्टव्यं, यथा तृतीये मण्डले षट्त्रिंशदेकेन गुण्यते, ॥४४८॥ 'एकेन च गुणितं तदेव भवतीति जाता षट्त्रिंशदेव सा ध्रुवराशेरपनीयते, जातं शेषमिदं-पञ्चाशीतिर्योजनानि नव
शपष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागाः ८५६०३ एतेन पूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं एकत्रिंशत् सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकोनचत्वारिंशदेकषष्टिभागा योजनस्य । एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ३१९१६ इत्येवंरूपसहितं क्रियते कृते च तृतीये मण्डले यथोक्तं दृष्टि-2 पथप्राप्ततापरिमाणं भवति तच्च प्रागेव प्रदर्शितं, चतुर्थे मण्डले षट्त्रिंशद् द्वाभ्यां गुण्यते गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टपञ्चाशत् पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः ४४८॥ | एकादशैकषष्टिभागाः ३२०८६ ५८ १७ एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्तताप| रिमाणं ज्ञातुमिष्यते तदा पट्त्रिंशद् यशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्य मण्डलस्य यशी
Join Education
For Private
Personal Use Only