________________
Jain Education Inte
खत्तिअस्स जंसि लोगुत्तमस्स जणणी घण्णासि तं पुष्णासि कयत्थासि अम्हे णं देबाणुप्पिए! अहेलोगवत्थव्वाओं अट्ठ दिसाकुमारी महत्तरिआओं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तष्णं तुम्भेहिं ण भाइव्वं इतिकट्टु उत्तरपुरत्थिमं दिसीभागं अवकमन्ति २ त्ता वेडव्विअसमुग्धाएणं सम्मोहति २ चा संखिज्जाई जोयणाई दंडं निसरंति, तंजहा - रयणाणं जाव संवट्टगवाए विउव्वंति २ त्ता तेणं सिवेणं मउएणं मारएणं अणुजुएणं भूमितलविमलकरणेणं मणहरेणं सोउअसुर हिकुसुमगन्धाणुवासिणं पिण्डिमणिहारिमेणं गन्धुद्धुएणं तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समन्ता जोअपरिमण्डलं से जहा णामए कम्मगरदारए सिआ जाव तहेव जं तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुइमचोक्खं पूइअं दुब्भिगन्धं तं सव्वं आहुणिअ २ एगन्ते एडेंति २ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २ त्ता भगवओ तित्थयरस्स तित्थयरमायाए अ अदूरसामन्ते आगायमाणीओ परिगायमाणीओ चिट्ठति । (सूत्रं ११२ )
यदा-यस्मिन् काले एकैकस्मिन् चक्रवर्त्तिविजेतव्ये क्षेत्रखण्डे भरतैरावतादौ भगवन्तस्तीर्थकराः समुत्पद्यन्ते - जाय. | न्ते तदाऽयं जन्ममहोत्सवः प्रवर्त्तते इति शेषः, अत्र च चक्रवर्त्तिविजये इत्यनेनाकर्मभूमिषु देवकुर्वादिषु जिनजन्मासम्भव इत्युक्तं भवति, एकैकस्मिन्नित्यत्र वीप्साकरणेन च सर्वत्रापि कर्मभूमौ जिनजन्मसम्भवश्च यथाकालमभिहित इति, तत्र चादौ पट्पञ्चाशतो दिकुमारीणामितिकर्त्तव्यता वक्तव्या, तत्राप्यधोलोकवासिनीनामष्टानामिति तासां स्वरूपमाह - 'तेणं कालेण' मित्यादि, तस्मिन् काले सम्भवज्जिनजन्मके भरतैरावतेषु तृतीयचतुर्थारकलक्षणे महावि
For Private & Personal Use Only
jainelibrary.org