________________
श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥४३२॥
वक्षस्काराष्टक ४००० योजन मेरुभद्रशालवनं ५४००० योजन औत्तराहं शीता ( तोदा ) मुखवनं २९२२ योजनविक्षस्कारे १००००० अत्र सर्वाग्रं लक्षयोजनप्रमाणं, अत्रापि जगतीसत्कमूलविष्कम्भः स्वस्वदिग्गतमुखवनेऽन्तभावनीय इति। 15
खण्डयोज
नादिपिण्डइति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐंदीयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुर
मू. १२५ त्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयगप्रधानोपमानसम्प्रतिविजयमानश्रीमत्तपोगच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानाम्न्यां जम्बूद्वीपगतपदार्थसङ्ग्रहव
नो नाम षष्ठो वक्षस्कारः॥६॥
| ॥४३२॥
Jan Education
For Private
Personel Use Only
INo.jainelibrary.org