SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ इयं सङ्ग्रहणी गाथा भवतीति । अथ जम्बूद्वीपव्यासस्य लक्षप्रमाणताप्रतीत्यर्थ दक्षिणोत्तराभ्यां क्षेत्रयोजनसर्वाग्रमीलनं ५ जिज्ञासूनामुपकाराय दयते, यथा१भरतक्षेत्रप्रमाणं ५२६ योजन कला ६ ७ महाविदेहक्षेत्रप्रमाणं ३३६८४ योजन कला ४ २ क्षुल्लहिमाचलपर्वतप्र० १०५२ योजन कला १२८ नीलवत्पर्वतप्रमाणं १६८४२ योजन कला २ ३ हैमवतक्षेत्रप्र० २१०५ योजन कला ५ ९ रम्यक्षेत्रप्रमाणं ८४२१ योजन कला १ ४ वृद्धहिमाचलपर्वतप्र० ४२१० योजन कला १० १० रुक्मिपर्वतप्रमाणं ४२१० योजन कला १० ५ हरिवर्षक्षेत्रप्रमाणं ८४२१ योजन कला १ ११ हैरण्यवतक्षेत्रप्रमाणं २१०५ योजन कला ५ ६ निषधपर्वतप्रमाणं १६८४२ योजन कला २ १२ शिखरिपर्वतप्रमाणं १०५२ योजन कला १२ १३ ऐरवतक्षेत्रप्रमाणं ५२६ योजन कला ६ ९९९९६ योजन कला ७६ दक्षिणोत्तरतः सर्वमीलने १००.०० लक्षयोजनसर्वाग्रं, अत्र दक्षिणजगतीमूलविष्कम्भो भरतप्रमाणे उत्तरजगतीसत्कश्च ऐरावतेऽन्तर्भावनीय इति । पूर्वतः पश्चिमतश्चैवं सर्वाग्रमीलनं औत्तराहं शीतावनमुखं २९२२ योजन .विजयपोडशकं ३५४०६ योजन अन्तरनदीपटू ७५० योजन Jain Education Intel For Private & Personel Use Only M ainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy