________________
18 करखेमंकर आभंकर पभंकरे अणायबो। अरए विरए अ तहा असोग तह वीतसोगे य॥७॥ विमल वितत्थ विवत्थे
विसाल तह साल सुबए चेव । अनियट्टी एगजडी अ होइ बिजडी य बोद्धवे ॥८॥ कर करिअ राय अग्गल बोद्धचे पुष्फ
भावकेऊ अ । अट्ठासीई गहा खलु णायबा आणुपुबीए॥९॥अत्र व्याख्या-कंसशब्दोपलक्षितं नाम येषां ते कंसनामानः 8 ते त्रय एव, तद्यथा-कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीले रुप्ये च शब्दे विषयभूते द्विद्विनामसंभवात् ।
सर्वसंख्यया भवन्ति चत्वारस्तद्यथा-नीलः २५ नीलावभासः २६ रुप्पी २७ रुप्यावभासः २८ भास इति नामद्वयोप| लक्षणं तद्यथा-भस्म २९ भस्मराशिः ३० तिलः ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्णः ३४ कायः ३५ वन्ध्यः ३६ चः समुच्चये इंद्राग्निः ३७ धूमकेतुः ३८ हरिः ३९ पिङ्गलकः ४. बुधः ४१ तथैव, एवमग्रेऽपि, शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरकः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः |५१ तथा प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः ५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सौवस्तिकः ५९ वर्धमानकः ६० तथा प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ | क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ बोद्धव्यः अरजाः ७० विरजाः ७१ तथा अशोकः ७२ तथा वीतशोकः ७३ विमलः ७४ विततः ७५ विवस्त्रः ७६ विशालः ७७ शालः ७८ सुव्रतः ७९ अनिवृत्तिः ८० एकजटी ८१ भवति द्विजटी ८२ बोद्धव्यः करः ८३ करिकः ८४ राजा ८५ अर्गलः ८६ बोद्धव्यः पुष्पकेतुः ८७ भावकेतुः ८८ इति अष्टा
seeeeeeeeeeeeeeeeeee
REAceceEReceneceseseeeee
6
श्रीजम्बू..
For Private & Personal Use Only
a
jainelibrary.org