SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू चन्द्रो घनपटलादिना आब्रियते तथाऽभिनयदर्शनं चन्द्रावरणप्रविभक्ति, एवं सूर्यावरणप्रविभक्त्यपि ८, अथ नवम- ५वक्षस्कारे द्वीपशा- 18चन्द्रसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्ति यत्र सर्वतः सन्ध्यारागप्रसरणतमःप्रसरणकुमुदसङ्कोचादिना चन्द्रा- जन्ममहे न्तिचन्द्री-18 स्तमयनमभिनीयते तच्चन्द्रास्तमयनप्रविभक्ति, एवं सूर्यास्तमयनप्रविभक्त्यपि, नवरं कमलसङ्कोचोऽत्र वक्तव्यः ९, अथ अच्युताया वृत्तिः भियोगः | दशमं-चन्द्रसूर्यनागयक्षभूतराक्षसगन्धर्वमहोरगमण्डलप्रविभक्तियुक्तं मण्डलप्रविभक्ति, तथा बहूनां चन्द्राणां मण्ड सू. १२१ ॥४१६॥ लाकारेण-चक्रवालरूपेण निदर्शनं चन्द्रमण्डलप्रविभक्ति, एवं बहूनां सूर्यनागयक्षभूतराक्षसगन्धर्वमहोरगाणां मण्डलाकारेणाभिनयनं वाच्यं, अनेन चन्द्रमण्डलसूर्यमण्डलयोश्चन्द्रावलिसूर्यावलिनाव्यतो भेदो दर्शितस्तयोरावलिकाप्रविष्टत्वात्१०, अथैकादश-ऋषभसिंहललितहयगजविलसितमत्तहयगजविलसिताभिनयरूपं द्रुतविलम्बितं नाम नाट्यं, तत्र ऋषभसिंहौ प्रतीतौ तयोर्ललितं-सलीलगतिः तथा हयगजयोविलसितं-मन्थरगतिः, एतेन विलम्बितगतिरुक्ता उत्तरत्र मत्तपदविशेपणेन द्रुतगतेर्वक्ष्यमाणत्वात् , तथा मत्तहयगजयोर्विलसितं-द्रुतगतिः तदभिनयरूपं गतिप्रधानं द्रुतविलम्बितं नाम | नाट्यं ११, अथ द्वादशं-शकटोद्धिसागरनागरप्रविभक्ति, शकटोद्धिः-प्रतीता तस्याः प्रविभक्तिः-तदाकारतया हस्तयोर्विधानं, एतत्तु नाट्ये प्रलम्बितभुजयोर्योजने प्रणामाद्यभिनये भवतीति, तथा सागरस्य-समुद्रस्य सर्वतः कल्लोलप्रसरणव ॥४१६॥ डवानलज्वालादर्शनतिमिशिलादिमत्स्यविवर्त्तनगम्भीरगर्जिताद्यभिनयनं सागरप्रविभक्ति, तथा नागराणां-नगरवासि-12 लोकानां सविवेकनेपथ्यकरणं क्रीडासञ्चरणं वचनचातुरीदर्शनमित्याद्यभिनयो नागरप्रविभक्ति तन्नामकं नाट्यं १२, Jain Education Intematon For Private & Personel Use Only Maljainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy