SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ७वक्षस्कारे नक्षत्रमण्डलादि श्रीजम्ब- सहनं पश्चोत्तरं १००५, अर्द्धक्षेत्राणि षडिति सार्द्धास्त्रयस्त्रिंशत् षभिर्गुण्यते जाते द्वे शते एकोत्तरे २०१, व्यर्द्धक्षेद्वीपशा- त्राण्यपि षट ततः शतमेकमर्द्ध च पडिर्गुणितं जातानि षट् शतानि व्युत्तराणि ६०३, अभिजिन्नक्षत्रैकविंशतिः, सर्वसं-18 न्तिचन्द्री-18 त्यया जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावद्भागपरिमाणमेकमद्धेमंडलमेतावदेव द्वितीयमपीति या वृत्तिः त्रिंशदधिकान्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि पत्रिंशच्छतानि षष्ट्यधिकानि ३६६०, एकैकस्मिन्नहोराने किल ॥४७८॥ त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्टयधिकषत्रिंशच्छतसङ्ख्येषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते, जातमेक शतसहस्रमष्टानवतिः शतानि १०९८००, तदेवं मंडलच्छेदपरिमाणमभिहितं, ननु यानि नक्षत्राणि यन्मण्डलस्थायोनि तेषां तन्मंडलेषु चन्द्रादियोगयोग्यमंडलभागस्थापनं युक्तिमत् न तु सर्वेष्वपि मंडलेषु सर्वेषां भागकल्पनमिति चेत्, उच्यते, नहि नक्षत्राणां चन्द्रादिभिर्योगो नियते दिने नियते देशे नियतवेलायामेव भवति किन्वनियतदिनादौ तेन तत्तन्मंडलेषु तत्तन्नक्षत्रसम्बन्धिसीमाविष्कम्भे चन्द्रादिप्राप्तौ सत्यां योगः सम्पद्यत इति, मंडलच्छेदश्च सीमाविकम्भादौ सप्तयोजनः, अथ सूर्यस्य भागात्मिकां गतिं प्रश्नयन्नाह-'एगमेगे णं भन्ते !' इत्यादि, एकैकेन भगवन् ! मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति ?, गौतम! यद्यमण्डलमुपसङ्क्रम्य चारं चरति तस्य तस्य मंडलसम्बन्धिनः परिक्षेपस्याष्टादश भागशतानि त्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैः छित्त्वा, कथमेतदव1 सीयत इति चेत् ?, उच्यते, त्रैराशिककरणात् , तथाहि-पष्टया मुहूत्तरेकं शतसहस्रमष्टानवतिः शतानि मंडलभागाना ॥४७८॥ Jan Education For Private Personel Use Only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy