SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ मुहर्तन गच्छति, अयमर्थः-इहाष्टाविंशत्या नक्षत्रै स्वगत्या स्वस्वकालपरिमाणेम क्रमशो यावत् . क्षेत्रं बुद्ध्या व्याप्यमान सम्भाव्यते तावदेकमर्द्धमण्डलमुपकरप्यते, एतावत्प्रमाणमेव द्वितीयमर्द्धमण्डलं द्वितीयाष्टाविंशतिनक्षत्रसत्कतत्तद्रागजनितमित्येवंप्रमाणबुद्धिपरिकल्पितमेकमण्डलश्लेदो ज्ञातव्यः एक लक्षं परिपूर्णानि चाष्टानबतिशतानि, कथमेतस्योत्प-18 त्तिरिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तश्चथा-समक्षेत्राण्यर्द्धक्षेत्राणि वर्धक्षेत्राणि च, इह यावत्प्रमाण क्षेत्रमहोरात्रेण गम्यते सूर्येण तावत्प्रमाणे चन्द्रेण सह योमं यानि नक्षत्राणि गच्छन्ति तानि समक्षेत्राणि, सम-अहोरात्र-18 प्रमित क्षेत्रं येषां तानि समक्षेत्राणीति व्युत्पत्ते, तानि च पञ्चदश, तद्यथा--श्रवणं धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तः चित्रा अनुराधा मूलः पूर्वाषाढा इति, तथा यानि अर्द्धमहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रेण सहयोगमश्चक्ते तान्यर्द्धक्षेत्राणि, अर्ध-अर्द्धप्रमाण क्षेत्रं येषां ताम्यक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट् , तद्यथा-शतभिषक् भरणी आदी अश्लेषा स्वातिज्येष्ठेति, तथा द्वितीयमई यस तद् व्यर्द्ध सार्द्धमित्यर्थः, धर्द्ध-अरेनाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रयोग्यं येषां तानि यर्द्धक्षेत्राणि, तान्यपि षट्, तद्यथा-उत्तरभद्रपदोत्तर18 फल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्र: सप्तपष्टिभागीकृतः परिक ल्प्यते इति समक्षेत्राणां प्रत्येक सप्तपष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशदईच, ब्यर्द्धक्षेत्राणां शतमेकमर्द्ध च, अभिजिन्नक्षत्रस्वैकविंशतिः सक्षपष्टिभागा, समक्षेत्राणि नक्षत्राणि पञ्चदशेति सप्तपष्टिः पञ्चदशभिर्गुपयते, जातं Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy