________________
मुहर्तन गच्छति, अयमर्थः-इहाष्टाविंशत्या नक्षत्रै स्वगत्या स्वस्वकालपरिमाणेम क्रमशो यावत् . क्षेत्रं बुद्ध्या व्याप्यमान सम्भाव्यते तावदेकमर्द्धमण्डलमुपकरप्यते, एतावत्प्रमाणमेव द्वितीयमर्द्धमण्डलं द्वितीयाष्टाविंशतिनक्षत्रसत्कतत्तद्रागजनितमित्येवंप्रमाणबुद्धिपरिकल्पितमेकमण्डलश्लेदो ज्ञातव्यः एक लक्षं परिपूर्णानि चाष्टानबतिशतानि, कथमेतस्योत्प-18 त्तिरिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तश्चथा-समक्षेत्राण्यर्द्धक्षेत्राणि वर्धक्षेत्राणि च, इह यावत्प्रमाण क्षेत्रमहोरात्रेण गम्यते सूर्येण तावत्प्रमाणे चन्द्रेण सह योमं यानि नक्षत्राणि गच्छन्ति तानि समक्षेत्राणि, सम-अहोरात्र-18 प्रमित क्षेत्रं येषां तानि समक्षेत्राणीति व्युत्पत्ते, तानि च पञ्चदश, तद्यथा--श्रवणं धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तः चित्रा अनुराधा मूलः पूर्वाषाढा इति, तथा यानि अर्द्धमहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रेण सहयोगमश्चक्ते तान्यर्द्धक्षेत्राणि, अर्ध-अर्द्धप्रमाण क्षेत्रं येषां ताम्यक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट् , तद्यथा-शतभिषक् भरणी आदी अश्लेषा स्वातिज्येष्ठेति, तथा द्वितीयमई यस तद् व्यर्द्ध सार्द्धमित्यर्थः,
धर्द्ध-अरेनाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रयोग्यं येषां तानि यर्द्धक्षेत्राणि, तान्यपि षट्, तद्यथा-उत्तरभद्रपदोत्तर18 फल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्र: सप्तपष्टिभागीकृतः परिक
ल्प्यते इति समक्षेत्राणां प्रत्येक सप्तपष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशदईच, ब्यर्द्धक्षेत्राणां शतमेकमर्द्ध च, अभिजिन्नक्षत्रस्वैकविंशतिः सक्षपष्टिभागा, समक्षेत्राणि नक्षत्राणि पञ्चदशेति सप्तपष्टिः पञ्चदशभिर्गुपयते, जातं
Jan Education International
For Private Personal Use Only
www.jainelibrary.org