SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- तानि व या प्रतिः सू. १४९ ॥४७७॥ 1 तानि विंशत्वधिकानि ३७२० तेषां सप्तदशभिः शतैः अष्टषयधिकैर्भागे हृते लब्धौ द्वौ मुहत्तौं, ततः छेद्यच्छेदकरा ७वक्षस्कारे द्वीपशा- श्योरष्टकेनापवर्तना जातः छेद्यो राशिस्त्रयोविंशतिः छेदकराशिद्धे शते एकविंशत्यधिके आगतं मुहूर्तस्यैकविंशत्यधि-10 नक्षत्रमन्तिचन्द्री कशतद्वयभागास्त्रयोविंशतिः २२१एतायता कालेन द्वे अर्द्ध मंडले परिपूर्णे चरति, किमुक्तं भवति?-एतावता ण्डलादि कालेन परिपूर्णमेकं मंडलं चन्द्रश्चरति । तदेवं चन्द्रमण्डलकालप्ररूपणा, अथैतदनुसारेण मुहूर्त्तगतिः, तत्र ये द्वे रात्रि |न्दिवे ते मुहूर्तकरणार्थ त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्ताः ६० उपरितनयोईयोः क्षेपे जाता द्वापष्टिः, एषां ॥सवर्णनार्थ द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनांशत्रयोविंशतिः प्रक्षिप्यते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानीति, एतदेकमण्डलकालगतमुहर्ससत्कैकविंशत्यधिकशसद्वयभागानां परिमाणं, ततस्त्रैराशिककरणं, यदि त्रयोदशभिः सह सप्तभिः शतैः पञ्चविंशस्यधिकैरेकविंशत्यधिकशतद्वयभागानां | मंडलभागा एक शतसहस्रमष्टानबतिशतानि लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे ?, राशित्रयस्थापना १३७२५ । १०९८००।१।इहाथो राशिर्मुहर्तगतकविंशत्यधिकशतद्वयभागस्वरूपस्ततः सवर्णनार्थमन्स्यो राशिरेकलक्षणो द्वाभ्यां शताभ्यामेकविंशत्यधिकाम्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके २२१, ताभ्यां मध्यो राशिYण्यते, जाते द्वे कोव्यौ ॥४७७॥ द्विचत्वारिंशल्लक्षाः पञ्चपष्टिः सहस्राण्यष्टौ शतानि २४५६५८००, तेषां त्रयोदशमिः सहनी सप्तमिः शतैः पञ्चविंशस्वधिकागो हियते, लब्धानि समदश शतान्यष्ठपनाधिकानि १७६८, एतावतो भानान् यत्र तत्र का मण्डले चन्द्रो Jain Education For Private Personel Use Only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy