SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ या वृत्तिः श्रीजम्बू-|| रुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ते खंभुग्गयवइरवेइआपरिगयाभिरामे विजाहरजमलजुअलजन्तजुत्ते विव ||५वक्षस्कारे द्वीपशान्तिचन्द्री | अच्चीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिब्भिसमाणे चक्खुल्लोअणलेसे सुहफासे सस्सिरीअरूवे घंटावलि- दिक्कुमायुअमहुरमणहरसरे सुभे कंते दरिसणिजे निउणोविअमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्ते'त्ति, कियत्पर्यन्त-18 त्सवः सू. ११२ मित्याह-यावद्योजनविस्तीर्णानि दिव्यानि यानाय-इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणि-वाहनरूपाणि ॥३८५॥ | विमानानि यानविमानानि विकुर्वत-वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाज्ञप्तिं प्रत्यर्पयत, अथ यानविमा-18| |नवर्णकव्याख्या प्राग्वद् ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य व्याख्यातत्वात् , ततस्ते किं चक्रुरित्याह-'तए ण'-18 |मित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञां प्रत्यर्पयन्ति, अर्थताः किं कुर्वन्तीत्याह|| 'तए णं ताओ'इत्यादि, ततस्ता अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः हट्टतुढेत्यायेकदेशदर्शनेन सम्पूर्णे || |आलापको ग्राह्यः, स चाय-हहतुडचित्तमाणंदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअ-| वरकमलनयणा पचलिअवरकडगतुडिअकेऊरमउडकुण्डलहारविरायंतरइअवच्छा पालंबपलंबमाणघोलंतभूसणधरा ससंभमं तुरिअंचवलं सीहासणाओ अब्भुट्ठन्ति २त्ता पायपीढाओ पच्चोरुहन्ति २त्ता' इति प्रत्येक २ चतुर्मिः सामानिक-1 ॥३८५॥ सहस्रः चतसृभिश्च महत्तरिकाभिर्यावदन्यै बहुभिर्देवैर्देवीभिश्च साई संपरिवृताः तानि दिव्यानि यानविमानान्यारो| हन्ति, आरोहणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते तथाऽऽह-'दुरुहित्ता' इत्यादि, आरुह्य च सर्वद्धयों cिeseserceeeeeeeeeeeeeee en Education in For Private Personal Use Only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy