________________
गोअमा ! सिहरिस्त उत्तरेणं उत्तरलवणसमुद्दस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे एरवए णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले एवं जच्चैव वत्तवया भरहस्स सच्चैव सङ्घा निरवसेसा अचा सओअवणा सणिक्खमणा सपरिणिबाणा' इत्यतिदेशसूत्रे णवरं एरावओ चक्कवट्टी देवे एरावए | से तेणट्टेणं एरावए वासे' इति, तथा व्याकरणं-अपृष्टोत्तररूपं, तद्यथा - जया णं भन्ते ! सूरिए सबभंतरं मण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साइं दोणि अ एगावण्णे जोअणसए एगूणतीसं च सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ' इत्यन्तसूत्रे 'तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवढेहिं जोयणसएहिं एगवीसाए अ जोअणस्स सद्विभागेहिं सूरिए चक्खुष्फासं हवमागच्छइ' इत्येवंरूपेण सूत्रेण सूर्यस्य चक्षुःपथप्राप्तता शिष्येणापृष्टापि परोपकारैकप्रवृत्तेन भगवता | स्वयं व्याकृतेति, इति ब्रवीमीति सुधर्मा स्वामी जम्बूस्वामिनं प्रति ब्रूते अहमिति ब्रवीमि कोऽर्थः ? - गुरुसम्प्रदायागतमिदं जम्बूद्वीपप्रज्ञप्तिनामकमध्ययनं नतु मया स्वबुद्ध्योत्प्रेक्षितमिति, उपदर्शयतीत्यत्र वर्त्तमान निर्देशस्त्रिकालभाविध्वर्हत्सु जम्बूद्वीपप्रज्ञभ्युपाङ्ग विषयकार्थप्रणेतृत्व रूपविधिदर्शनार्थं, अत्र च ग्रन्थपर्यवसाने श्रीमन्महावीरनामकथनं चरममङ्गलमिति ॥
Jain Education International
}() of
For Private & Personal Use Only
১৬১৫১৩১৩,৩:
www.jainelibrary.org