________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
७वक्षस्कारे द्वीपनामहेतु: उपसंहारःसू. १७७-१७८
इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजन्तुजाताभयदानशत्रुजयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ रत्नमञ्जषानाभ्यां ज्योतिष्काधिकारवर्णनो नाम सप्तमो वक्षस्कारः समाप्तः, तत्समाप्तौ च
समातेयं श्रीजम्बूद्वीपप्रज्ञस्युपाङ्गवृत्तिः॥
॥५४२॥
॥५४२॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org