________________
cिerceiverseeeeeeeeeseseo
अप्पेगइआ उवचिअवंदणकलसं अप्पेगइआ चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगइआ आंसत्तोसत्तविपुलवट्टवग्धारिअमल्लदामकलावं करेंति, अप्पेगइआ पंचवण्णसरससुरहिमुक्कपुंजोवयारकलिअं करेंति, अप्पेगइआ कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुदुआभिरामं सुगंधवरगंधियं' इति ग्राह्यं, पुनः प्रकारान्तरेण देवकृत्यमाह-'अप्पेगइआ हिरण्ण'इत्यादि, अप्येककाः हिरण्यस्य-रूप्यस्य वर्ष-वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः, एवं सर्वत्र योजना कार्या, नवरं सुवर्ण प्रतीतं, रत्नानि-कर्केतनादीनि वज्राणि-हीरकाः आभरणानि-हारादीनि पत्राणि-दमनकादीनि पुष्पाणि फलानि च प्रतीतानि बीजानि सिद्धार्थादीनि माल्यानि-ग्रथितपुष्पाणि गन्धाः-वासाः वर्णो-हिङ्गला-18 दिः यावच्छब्दाद्वस्त्रमिति चूर्णानि-सुगन्धद्रव्यशोदाः, तथा अप्येककाः हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं भाजय-18| |न्ति शेषदेवेभ्यो ददतीत्यर्थः, एवं यावत्पदात् सुवर्णविधि रत्नविधि इत्यादिपदानि ग्राह्याणि चूर्णविधि भाजयन्ति । अथ
सङ्गीतविधिरूपमुत्सवमाह-'अप्पेगइआ चउविहं वजं' इत्यादि, अप्येककाश्चतुर्विधं वाद्यं वादयन्ति, तद्यथा-ततं-वीणा-19 | दिकं विततं-पटहादिकं, श्रीहेमचन्द्रसूरिपादास्तु विततस्थाने आनद्धमाहुः, घनं-तालप्रभृतिकं शुषिरं-वंशादिकं, अप्येक-19
काः चतुर्विधं गेयं गायन्ति, तद्यथा-उत्क्षिप्तं-प्रथमतः समारभ्यमाणं पादात्तं-पादवृद्धं वृत्तादिचतुर्भागरूपपादबद्धमिति भावः मंदायमिति-मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं, 'रोचितावसान'मिति रोचितं-यथोचितलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तत्तथा, 'रोइअग'मिति पाठे रोचितकमित्यर्थः, स एव,
For Private
Personel Use Only