________________
७वक्षस्कारे नक्षत्रच
श्रीजम्यू द्वीपशान्तिचन्द्रीबा प्रचिः ॥५०॥
न्द्रसूर्ययो
गकाल:
सू.१६.
seseeA Decemeseeeeeeeeee
क्खत्ता पण्णरसमुहुत्तसंजोगा ॥२॥ तिण्णेव उत्तराई पुणश्वसू रोहिणी विसाहा य । एए छण्णक्खत्ता पणयालमुहुत्तसंजोगा ॥ ३ ॥ अवसेसा णक्खत्ता पण्णरसवि हुंति तीसइमुहुत्ता। चन्दंमि एस जोगो णक्खत्ताणं मुंणेअव्वो ॥४॥ एतेसि णं भन्ते ! अठ्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कति अहोरत्ते सूरेण सद्धिं जोगं जोएइ ?, गो०! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं अव्वं-अभिई छच्च मुहुत्ते चत्तारि अ केवले अहोरत्ते । सूरेण समं गच्छइ एत्तो सेसाण वोच्छामि ॥ १॥ सयमिसया भरणीओ अहा अस्सेस साइ जेट्ठा य । वञ्चति मुहुत्ते इक्कवीस छच्चेवऽहोरत्ते ॥२॥ तिण्णेव उत्तराई पुणब्वसू रोहिणी विसाहा य । वच्चंति मुहुत्ते तिण्णि चेव वीसं अहोरत्ते ॥ ३॥ अवसेसा णक्खत्ता पण्णरसवि सूरसहगया जंति । बारस चेव मुदत्ते तेरस य समे अहोरत्ते ॥ ४॥ (सूत्रं १६०)।
'एतेसि ण'मित्यादि, एतेषां च भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्र कति मुहूर्तान् चन्द्रेण सार्द्ध योगं योजयति ?, सम्बन्धं करोतीत्यर्थः, गौतम! नव मुहूर्तान् एकस्य च मुहूर्तस्य सप्तविंशति सप्तपष्टिभागान् चन्द्रेण सार्द्ध योग योजयति, कथमेतदवसीयते ?, उच्यते, इहाभिजिन्नक्षत्रं सप्तपष्टिखण्डीकृतस्याहोरात्रस्यैकविंशतिभागान् चन्द्रेण सह योगमुपैति, ते च एकविंशतिरपि भागा मुहूर्त्तगतभागकरणार्थ अहोरात्रे त्रिंशन्मुहूर्ता इति त्रिंशता गुण्यन्ते जातानि षट् शतानि त्रिंशदधिकानि ६३० एषां सप्तषष्ट्या भागे हृते लब्धा नव मुहूर्ता एकस्य मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागा ९३४ अयं च सर्वजघन्यः चन्द्रस्य नक्षत्रयोगकालः, यत्तु श्रीअभयदेयसूरिपादैः समवायाझे नवमस
cenese
॥५०१॥
Jan Education intentional
For Private
Personal use only