SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ SEGES श्रीजम्बू- द्वीपशा- न्तिचन्द्रीया वृत्तिः ॥५१६॥ एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं वक्षस्कारे धनिष्ठानक्षत्रं नयति, एवं श्रावणमासं चत्वारि नक्षत्राणि नयन्ति, अस्य च नेतृद्वारस्य प्रयोजनं रात्रिज्ञानादौ “जं नेइ माससमाजया रत्तिं णक्खत्तं तंमि णहचउभागे। संपत्ते विरमेज्जा सज्झायपओसकालम्मि ॥१॥” इत्यादौ, तदनुरोधेन च पकनक्षत्र वृन्दं स. दिनमानज्ञानायाह-तस्मिंश्च श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्क्रान्त्या तथा कथञ्च १६२ नापि परावर्त्तते यथा तस्य श्रावणमासस्य पर्यन्तेषु चतुरङ्गुलाधिका द्विपदा पौरुषी भवति, अत्र चायं विशेषः-यस्यां । सङ्क्रान्तौ यावद्दिनरात्रिमानं तच्चतुर्थोऽशः पौरुषी यामः प्रहर इतियावत् , आषाढपूर्णिमायां च द्विपदप्रमाणा पौरुषी | तस्यां च श्रावणसत्कचतुरङ्गलप्रक्षेपे चतुरङ्गलाधिका पौरुषी भवति, माने मेयोपचारादभेदनिर्देशः, तेन चतुरङ्गुलाधि| कपौरुष्या छाययेति विशेषणविशेष्यभावः, एतदेवाह-तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चालानि पौरुषी भवति, अथ द्वितीयं मासं पृच्छति-'वासाण'मित्यादि, वर्षाणां-वर्षाकालस्य भदन्त ! द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति?, अस्य वाक्यस्य भावार्थः प्राग्वद् भावनीयः, गौतम! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदाच, तत्र धनिष्ठा आद्यान् चतुर्दश अहोरात्रान् नयति तदनन्तरं शतभिषक् सप्ताहोरा २ ॥५१६॥ त्रान् नयति ततः परमष्टावहोरात्रान् पूर्वभद्रपदा नयति तदनन्तरमेकमहोरात्रमुत्तरभद्रपदा नयति, एवमेनं भाद्रपदमासं चत्वारि नक्षत्राणि नयन्ति, तस्मिंश्चमासेऽष्टाङ्गुलपौरुष्या-अष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, अन भावा Jain Education Inty For Private & Personal Use Only INirjainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy