________________
0000000000000029e9e9eSasass
गति, तंजहा–विसाहाऽणुराहा जेठा मूलो, विसाहा चउद्दस राइंदिआई णेइ अणुराहा अट्ठ राइंदिआई णेइ जेट्ठा सत्त राइंदिआई णेइ मूलो एक राइंदिअं, तया णं चउरंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च
दिवसंसि दो पयाई चत्तारि अ अंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते! चउत्थं मासं कति णक्खत्ता ऐति ?, गोअमा! तिण्णि णक्खत्ता णेंति, तं०-मूलो पुवासाढा उत्तरासाढा, मूलो चउद्दस राइंदिआई णेइ पुव्वासाढा पण्णरस राइंदिआई णेइ उत्तरासाढा एगं राइंदिअंणेइ,, तया णं वट्टाए समचउरंससंठाणसंठिआए णग्गोहपरिमण्डलाए सकायमणुरंगिआए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवइ । एतेसि णं पुववण्णिआणं पयाणं इमा संगहणी, तं०-जोगो देवयतारग्गगोंत्तसंठाण चन्दरविजोगो । कुलपुण्णिमअवमंसा णेआ छाया य बोद्धव्वा ॥ १ ॥ ( सूत्रं १६२)
वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथममासं-श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति ?, द्विकर्मकत्वादस्य समाप्तिमिति गम्यते, कोऽर्थः?-वक्ष्यमाणसङ्ख्याङ्कस्वस्वदिनेषु इमानि नक्ष-19 त्राणि यदा अस्तमयन्ति तदा श्रावणमासेऽहोरात्रसमाप्तिरित्यर्थः, तेनैतानि रात्रिपरिसमापकत्वाद्रात्रिनक्षत्राण्युच्यन्ते, भगवानाह-गौतम ! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-उत्तराषाढा अभिजिच्छ्रवणो धनिष्ठा च, तत्रोत्तराषाढा प्रथमान् चतुर्दश अहोरात्रान् नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति,
on Education
For Private Personal use only
ला
Pww.jainelibrary.org