________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
७वक्षस्कारे माससमापकनक्षत्रवृन्दं सू. . १६२
॥५१५॥
मिअसिरं अद्दा पुणव्वसू पुस्सो, मिअसिरं चउद्दस राइंदिआई णेइ अद्दा अट्ठ णेइ पुणव्वसू सत्त राइंदिआई पुस्सो एग राइंदिअं णेइ, तया णं चउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहहाई चत्तारि पयाई पोरिसी भवइ, हेमन्ताणं भंते ! तचं मासं कति णक्खत्ता ऐति ?, गोअमा! तिण्णि-पुस्सो असिलेसा महा, पुस्सो चोद्दस राइंदिआई णेइ असिलेसा पण्णरस महा एकं, तया णं वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिण्णि पयाई अटुंगुलाई पोरिसी भवइ । हेमंताणं भन्ते! चउत्थं मासं कति णक्खत्ता 0ति ?, गोअमा! तिण्णि ण, तं०-महा पुव्वाफल्गुणी उत्तरफग्गुणी, महा चउद्दस राइंदिआई णेइ पुव्वाफग्गुणी पण्णरस राईदिआई णेइ उत्तराफग्गुणी एग राइंदिरं णेइ, तया णं सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिणि पयाई चत्तारि अंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते ! पढमं मासं कति णक्खत्ता *ति?, गोअमा! तिणि णक्खत्ता ऐति-उत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चउद्दस राइंदिआई णेइ हत्थो पण्णरस राइंदिआई णेइ चित्ता एगं राइंदिअंगेइ, तया णं दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई तिण्णि पयाई पोरिसी भवइ । गिम्हाणं भन्ते ! दोचं मासं कति णक्खत्ता णेति !, गोअमा! तिण्णि णक्खत्ता ऐति, तं०-चित्ता साई विसाहा, चित्ता चउद्दस राइंदिआई णेइ साई पण्णरस राइंदिआई णेइ विसाहा एगं राइंदिअंणेइ, तया णं अटुंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च गं दिवसंसि दो पयाई अटुंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते! तच्चं मासं कति णक्खत्ता ऐति?, गो०! चत्तारि णक्खत्ता
॥५१५॥
Jain Education International
For Private & Personel Use Only
INIw.jainelibrary.org