________________
वासाणं पढमं मासं कति णक्खत्ता ऐति?, गो०! चत्वारि णक्खत्ता ऐति, तं०-उत्तरासाढा अभिई सवणो धणिष्ट्ठा, उत्तरमाढा चउद्दस अहोरत्ते णेइ, अभिई सत्त अहोरत्ते णेइ, सवणो अट्ठऽहोरते णेइ धणिट्ठा एगं अहोरत्तं णेइ, तंसि च णं मासंसि चउरंगुलपोरसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स चरिमदिवसे दो पदा चत्तारि अ अंगुला पोरिसी भवइ । वासाणं भन्ते! दोच्चं मासं कइ णक्खत्ता ऐति ?, गो०! चत्तारि-धनिट्ठा सयमिसया पुखभद्दवया उत्तराभवया, धणिट्ठा णं चउइस अहोरत्ते णेइ सयभिसया सत्त अहोरत्ते णेइ पुवाभहवया अट्ट अहोरत्ते णेइ उत्तराभद्दवया एगं, तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स मासस्स चरिमे दिवसे दो पया अठ्ठ य अंगुला पोरिसी भवइ । वासाणं भन्ते! तइ मासं कइ णक्खत्ता ऐति?, गो०! तिण्णि णक्खत्ता णति तं०-उत्तरभद्दवया रेवई अस्सिणी, उत्तरभवया चउद्दस राइदिए णेइ रेवई पण्णरस अस्सिणी एगं, तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स चरिमे विषसे लेहट्ठाई तिण्णि पयाई पोरिसी भवइ । वासाणं भन्ते! चउत्थं मासं कति णक्खत्ता ति?, गो०! तिण्णि-अस्मिणी भरणी कत्तिआ, अस्सिणी चउद्दस भरणी पन्नरस कत्तिआ एगं, तंसिं च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स चरमे दिवसे तिण्णि पयाई चत्तारि अंगुलाई पोरिसी भवइ । हेमन्ताणं भन्ते ! पढमं मासं कति णक्खत्ता णति, गो०! तिण्णि-कत्तिआ रोहिणी मिगसिरं, कत्तिआ चउद्दस रोहिणी पण्णरस मिगसिरं एग अहोरत्तं णेइ, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि चणं दिवसंसि तिण्णि पयाई अट्ट य अंगुलाई पोरिसी भवइ, हेमंताणं भन्ते! दोचं मासं कति णक्खत्ता ति ?, गोअमा! चत्तारि णक्खत्ता ऐति, तंजहा
Jain Educationlenal
For Private Personel Use Only
ww.jainelibrary.org