________________
श्रीजम्मूद्वीपशा- न्तिचन्द्रीया वृचिः
॥४९॥
लोकोत्तराणि नामान्यमूनि, तद्यथा-प्रथमः श्रावणोऽभिनन्दितो द्वितीयः प्रतिष्ठितस्तृतीयो विजयः चतुर्थः प्रीतिवर्द्धनः 81
७वक्षस्कारे पञ्चमः श्रेयान षष्ठः शिवः सप्तमः शिशिरः अष्टमः हिमवान् , सूत्रे च पदपूरणाय सहशब्देन समासः तेन हिमवता
मासपक्षासह शिशिर इत्यागतं शिशिरः हिमांश्चेति नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वन
दिनामानि
स. १५२ विरोह इति, अत्र सूर्यप्रज्ञप्तिवृत्तौ अभिनन्दितस्थाने अभिनन्दः वनविरोहस्थाने तु वनविरोधी इति । अथ प्रतिमासं कति पक्षा इति प्रश्नयन्नाह-एगमेगस्स'इत्यादि, एकैकस्य भदन्त! मासस्य कति पक्षाः प्रज्ञप्ताः?, गौतम! द्वौ पक्षी प्रज्ञप्तौ, तद्यथा-कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुलः पक्षः स बहुलपक्षः शुक्लपक्षो यत्र स एव चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्ल पक्षः स शुक्लपक्षः, द्वौ चकारी तुल्यताद्योतनाथं तेन द्वावपि पक्षी सदृशतिथिनामको सदृशसङ्ख्याको भवत इति। अथानयोर्दिवससङ्ख्यां पृच्छन्नाचष्टे'एगमेगस्स ण'मित्यादि, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त! कति दिवसाः प्रज्ञप्ताः?, यद्यपि दिवसशब्दोsहोरात्रे रूढस्तथापि सूर्यप्रकाशवतः कालविशेषस्यात्र ग्रहणं, रात्रिविभागप्रश्नसूत्रस्याने विधास्यमानत्वात् , गौतम! | पञ्चदश दिवसाः प्रज्ञप्ताः, एतच्च कर्ममासापेक्षया द्रष्टव्यं, तत्रैव पूर्णाना पञ्चदशानामहोरात्राणां सम्भवात्तद्यथा-प्रतिप
॥९॥४९१॥ दिवसः प्रतिपद्यते पक्षस्याद्यतया इति प्रतिपत् प्रथमो दिवस इत्यर्थः, तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया । तृतीयो दिवस इत्यादिग्रहः अन्ते पञ्चदशी पञ्चदशो दिवसः, एतेषां भदन्त! पञ्चदशानां दिवसानां कति! नामधेयानि
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org