________________
Jain Education Inte
भंते! पण्णरसं राईणं कइ नामभेज्जा पण्णत्ता ?, गो० ! पण्णरस नामधेया पण्णत्ता, तंजहा - उत्तमा य सुणक्खत्ता, एलाबचा जसोहरा । सोमणसा चैव तहा, सिरिसंभूआ य बोद्धव्वा ॥ १ ॥ विजया य वेजयन्ति जयंति अपराजिआ य इच्छा य । समाहारा चैव तहा तेआ य तहा अईतेआ || २ || देवाणंदा णिरई रयणीणं णामधिज्जाई || एयासि णं भंते ! पण्णरसण्डं राईणं कइ तिही पं० ?, गो० ! पण्णरस तिही पं० तं०- उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा, पुणरवि उम्वई भोगवई जसवई सव्वसिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा, एवं तिगुणा एते तिहीओ सव्वेसिं राईणं, एगमेगस्स णं भंते! अहोरत्तस्स कइ मुहुत्ता पण्णत्ता ?, गोअमा ! तीसं मुहुत्ता पं०, तं०- रुद्दे सेए मित्ते वाउ सुबीए तब अभिचंदे । माहिंद बलव बंभे बहुसथे चैव ईसाणे ॥ १॥ तट्ठे अ भाविअप्पा वेसमणे वारुणे अ आणंदे । बिजए अ वीससेणे पायावचे उवसमे अ || २ || गंधव्व अग्गिवेसे सयवसहे आयवे व अममे अ । अणवं भोमे वसहे सव्वट्ठे रक्खसे चैव || ३ || (सूत्रं १५२ )
एकैकस्य भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ताः १, गौतम ! द्वादश मासाः प्रज्ञप्ताः, तेषां द्विविधानि नामधेयानि प्रज्ञप्तानि तद्यथा - लौकिकानि लोकोत्तराणि च तत्र लोक:- प्रवचनबाह्यो जनस्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लौकिकानि लोकः प्रागुक्त एव तस्मात्सम्यग्ज्ञानादिगुणयुक्तत्वेन उत्तराः - प्रधानाः लोकोत्तराः- जैनास्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लोकोत्तराणि, अत्र वृद्धि बिधानस्य वैकल्पिकत्वेन यथाश्रुतरूपसिद्धिः, तत्र लौकिकानि नामान्यमूनि, तद्यथाश्रावण भाद्रपदः यावत्करणात् आश्वयुजः कार्त्तिको मार्गशीर्षः पौष माघः फाल्गुनश्चैत्रः वैशाखो ज्येष्ठ आषाढ इति,
For Private & Personal Use Only
jainelibrary.org