________________
श्रीजम्बुद्वीपशान्तिचन्द्री - या वृत्तिः
॥४९०॥
श्वरो महाग्रहस्त्रिंशता संवत्सरैः सर्वनक्षत्रमण्डलमभिजिदादिकं समापयति एतावान् कालविशेषः त्रिंशद्वर्षप्रमाणः शनै| श्वरसंवत्सर इति । उक्ताः संवत्सराः, अथैतेषु कति मासा भवन्तीति पृच्छन्नाह
एगमेगस्स णं भन्ते ! संवच्छरस्स कइ मासा पण्णत्ता ?, गोअमा ! दुवालस मासा पण्णत्ता, तेसि णं दुविधा णामघेज्जा पं० वं०लोइआ लोउत्तरिआ य, तत्थ लोइआ णामा इमे, वं० - सावणे भद्दवए जाव आसाढे, लोउत्तरिआ णामा इमे, तंजहा - अभिनंदिए पइट्ठे अ, विजए पीइवद्धणे । सेअंसे य सिवे चेव, सिसिरे अ सहेमवं ॥ १ ॥ णवमे वसंतमासे, दसमे कुसुमसंभवे । कार निदाहे अ, वणविरोहे अ बारसमे ॥ २ ॥ एगमेगस्स णं भन्ते ! मासस्स कति पक्खा पण्णत्ता ?, गोअमा ! दो पक्खा पण्णत्ता, तं ० - बहुलपक्खे अ सुकपक्खे अ । एगमेगस्स णं भन्ते ! पक्खस्स कइ दिवसा पण्णत्ता ?, गोअमा ! पण्णरस दिवसा पण्णत्ता, तं०- पडिवादिवसे बितिआदिवसे जाव पण्णरसीदिवसे, एतेसि णं भंते! पण्णरसहं दिवसाणं कइ णामधेजा पण्णत्ता ?, गोअमा ! पण्णरस नामधेज्जा पण्णत्ता, तं०-- पुवंगे सिद्धमणोरमे अ तत्तो मणोरहे चैव । जसभद्दे अ जसधरे छट्ठे सवकामसमिद्धे अ ॥ १ ॥ इंदमुद्धाभिसित्ते अ सोमणस धणंजए अ बोद्धव्वे || अत्थसिद्धे अभिजाए अश्वसणे सयंजए चैव ॥ २ ॥ अग्गवेसे उसमे दिवसाणं होंति णामभेजा । एतेसि णं भंते! पण्णरसण्डं दिवसाणं कति तिही पण्णत्ता १, गो० ! परस तिही पण्णत्ता, सं० नंदे भद्दे जए तुच्छे पुण्ये पक्खस्स पंचमी । पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी । पुणरविणंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पण्णरसी, एवं ते तिगुणा तिहीओ सबेसि दिवसाणंति । एगमेगस्स णं भंते! प्रक्वस्स कइ राईओ पण्णत्ताओ ?, गोअमा! पण्णस्स राईओ पण्णत्ताओ, बं०- पडिवाराई जाव पण्णरसीराई, एआसि णं
Jain Education International
For Private & Personal Use Only
७वक्षस्कारे
मासपक्षा
दिनामानि
सू. १५२
॥४९० ॥
www.jainelibrary.org