________________
विदेहे वासे कइ महाणईओ पण्णत्ताओ ?, गोयमा ! दो महाणईओ पण्णत्ताओ, तंजहा--सीआ य सीओआ य, तत्थ णं एगमेगा महाणई पंचहि २ सलिलासयसहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा पुरथिमपञ्चत्थिमेणं लवणसमुई समप्पेइ, एवामेव सपुत्वावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसद्धिं च सलिलासहस्सा भवन्तीतिमक्खायं । जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स दक्खिणेणं केवइया सलिलासयसहस्सा पुरथिमपञ्चस्थिमाभिमुहा लवणसमुई समप्पेंति ?, ग्रो० ! एगे छण्णउए सलिलासयसहस्से पुरथिमपञ्चत्थिमाभिमुहे लवणसमुदं समप्पेंतित्ति, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स उत्तरेणं केवइया सलिलासयसहस्सा पुरथिमपञ्चत्थिमाभिमुहा लवणसमुई समप्पेंति ?, गो० ! एगे छण्णउए सलिलासयसहस्से पुरथिमपञ्चत्थिमाभिमुहे जाव समप्पेइ, जंबुद्दीवे णं भंते ! दीवे केवइआ सलिलासयसहस्सा पुरत्थाभिमुहा लवणसमुदं समप्पेंति ?, गो०! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेंति, जंबुद्दीवे णं भंते ! दीवे केवइआ सलिलासयसहस्सा पञ्चत्थिमाभिमुहा लवणसमुई समप्पेंति ?, गोअमा! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेंति, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवंतीतिमक्खायं इति ( सूत्रं १२५ )
'खंडा जोअण' इत्यादिसङ्ग्रहवाक्यस्य सङ्क्षिप्तत्वेन दुर्बोधत्वात् सूत्रकृदेव प्रश्नोत्तररीत्या विवृणोति, तत्र सूत्रम्-'जंबुशाहीवे' इत्यादि, जम्बूद्वीपो भदन्त! द्वीपो भरतप्रमाणं-षट्कलाधिकषड्विंशतियोजनाधिकपञ्चशतयोजनानि तदेव मात्राSपरिमाणं येषां तानि तथा एवं विधैः खण्डः-शकलैः इत्येवंरूपेण खण्डगणितेन-खण्डसमयया कियान् प्रज्ञप्ती, भगवा
थीजम्बू २
Jain Education inithal
For Private & Personel Use Only
INMainelibrary.org