SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ g श्रीजम्बू नाह-गौतम ! नवत्यधिक खण्डशतं खण्डगणितेन प्रज्ञप्तः, कोऽर्थः-भरतप्रमाणैः खण्डैर्नवत्यधिकशतसयार्मिलितैर्ज-1|| वक्षस्कारे द्वीपशा लम्बद्वीपः सम्पूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना प्राक् भरताधिकारवृत्तौ चिन्तितेति न पुनरुच्यते. ॥5॥ खण्डयोजन्तिचन्द्री-18 पूर्वपश्चिमतस्तु यद्यपि खण्डगणितविचारणासूत्रे न कृतां वनमुखादिभिरेव लक्षपूर्तेरभिधानात् तथापि खण्डगणितवि-5 Male नादिपिण्डः सू. १२५ या वृत्तिः ॥चारे क्रियमाणे भरतप्रमाणानि तावन्त्येव खण्डानि भवन्ति, अथ 'योजने'तिद्वारसूत्रम्-'जंबुद्दीवे ण' मित्यादि, जम्बू-II ॥४२७|| द्वीपो भदन्त ! द्वीपः कियान् योजनगणितेन-समचतुरस्रयोजनप्रमाणखण्डसर्वसङ्ख्यया प्रज्ञप्तः, भगवानाह-गौतम || सप्त कोटिशतानि एवोऽवधारणे च उत्तरत्र सङ्ख्यासमुच्चयार्थः नवतानि-नवतिकोव्यधिकानीति व्याख्येयं प्रस्तावात् , | अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थानेषु नवदशकरूपा नवतिर्न युज्यते गणितशास्त्रविरोधात्, तथा षट्पञ्चाशच्छतसहस्राणि लक्षाणीत्यर्थः चतुर्नवतिश्च सहस्राणि शतं च यर्द्ध-सार्द्ध पञ्चाशदधिकं योजनानामित्येतावप्रमाणं जम्बूद्वीपस्य गणितपदं क्षेत्रमित्यर्थः, सूत्रे च योजनसङ्ख्यायाः प्रक्रान्तत्वात् योजनावधिरेव सङ्ख्या निर्दिष्टा अन्यत्र तु भगवतीवृत्त्यादौ साधिकत्वं विवक्षितं, तच्चेदम्-'गाउअमेगं पण्णरस धणुस्सया तह य धणूणि पण्णरस । सद्धिं च अंगुलाई जंबुद्दीवस्स गणिअपयं ॥१॥” इति, इयं च व्यक्तैव १ गा० १५१५ ध. ६० अं० || ॥४२७॥ करणं चात्र-'विक्खंभपायगुणिओ अ परिरओ तस्स गणिअपयं' इति वचनात् जम्बूद्वीपपरिधिस्त्रिलक्षषोडश-10 सहस्रद्विशतसप्तविंशतियोजनादिको जम्बूद्वीपविष्कम्भस्य लक्षरूपस्य पादेन-चतुर्थी शेन पञ्चविंशतिसहस्ररूपेण Jain Education Intential For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy