________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥४२६ ॥
Jain Education International
यगुहाभो केवइआ कयमालया देवा केवइया णट्टमालया देवा केवइआ उसभकूडा पं० ?, गो० ! जंबुद्दीवे दीवे चोत्तीसं चकवट्टषिजया चोत्तीसं रायहाणीओ चोत्तीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ चोत्तीसं कयमालया देवा चोत्तीसं णट्टमालया देवा चोत्तीसं उसभकूडा पल्वया पं०, जंबुद्दीवे णं भंते ! दीवे केवइआ महद्दहा पं० ?, गो० ! सोलस महद्दहा पण्णत्ता, जंबु - दीवे णं भंते! दीवे केवइयाओ महाणईओ वासहरपवहाओ केवइआओ महाणईओ कुंडप्पबहाओ पण्णत्ता ?, गोयमा ! जंबुद्दीवे २ चोद महाणईओ वासहरपव्वहाओ छावत्तरिं महाणईओ कुंडप्पवहाओ एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे उतिं महाणईओ भवतीतिमक्खायं । जंबुद्दीवे २ भरहेरवएस वासेसु कइ महाणइओ पं० ?, गोअमा ! चत्तारि महाणईओ पण्णत्ताओ, तं०गंगा सिंधू रत्ता रत्तवई, तत्थ णं एगमेगा महाणई चउद्दसहिं सलिलासहस्सेहिं समग्गा पुरत्थिमपञ्चत्थिमेणं लवणसमुहं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे भरहएरवएसु वासेसु छप्पण्णं सलिलासहस्सा भवतीति मक्खायंति, जंबुद्दीवे णं भंते ! हेमवयहेरण्णवएसु वासेसु कति महाणईओ पण्णत्ताओ ?, गो० ! चत्तारि महाणईओ पण्णत्ताओं, तंजहा - रोहिता रोहिअंसा सुवण्णकूला रुष्पकूला, तत्थ णं एगमेगा महाणई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुहं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे २ हेमवयहेरण्णवएसु वासेसु बारसुत्तरे सलिलास य सहस्से भवतीति मक्खायं इति । जंबुद्दीवे णं भंते ! दीवे हरिघासरम्मगवासे कइ महाणईओ पण्णत्ताओ ?, गोयमा ! चत्तारि महाणईओ पण्णत्ताओ, तंजहा -- हरी हरिकंता नरकं - ताणारिकता, तत्थ णं एगमेगा महाणई छप्पण्णाए २ सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुदं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे २ हरिवासरम्मगवासेसु दो चडवीसा सलिलासयसहस्सा भवतीतिमक्खायं, जंबुद्दीवे णं भंते! दीवे महा
For Private & Personal Use Only
६वक्षस्कारे खण्डयोज - नादिपिण्डः सू. १२५
॥४२६॥
www.jainelibrary.org