________________
श्रीजम्बू
वक्षस्कारे नक्षत्रगोत्रसंस्थाने सू.१५९
१९ हत्थे २० मुहफुल्लए २१ चेव ॥ २॥ खीलग २२ दामणि २३ एगावली २४ अ गयदंत २५ विच्छुअअले य २६ । गयद्वीपशा- विकमे २७ अ तत्तों सीहनिसीही अ २८ संठाणा ॥ ३ ॥ (सूत्रं १५९) न्तिचन्द्री
___ 'एतेसिण' मित्यादि, एतेषामष्टाविंशतेनक्षत्राणां मध्ये भदन्त ! अभिजिन्नक्षत्रं किंगोत्रं प्रज्ञप्तम् ?, गौतम! मौद्गया वृत्तिः
ल्यायनैः-मौद्गल्यगोत्रीयैः सगोत्रं-समानगोत्रं मौद्गल्यायनगोत्रमित्यर्थः, एवमग्रेऽपि ज्ञेयं, अथाऽभिजितः प्रारभ्य | ॥५०॥
लाघवार्थमत्र गाथा इति, ताश्चेमाः-'मोग्गलायण'मित्यादि, मौद्गल्यायनं १ साङ्ख्यायनं २ तथा अग्रभावं ३ | 'कण्णिल'मित्यत्र पदैकदेशे पदसमुदायोपचारात् कण्णिलायनमिति गाह्यं ४, ततश्च जातुकर्णं ५ धनञ्जयं ६
चैवशब्दः समुच्चये बोद्धव्यम् पुष्यायनं ७ चः समुच्चये आश्वायनं च ८ भार्गवेशं च १ अग्निवेश्यं च १० गौतम ११ भारद्वाज १२ लौहित्यं चैवेति अत्रापि पूर्ववदुपचारे लौहित्यायनं १३ वासिष्टं १४ अवमज्जायनं १५ माण्ड
व्यायनं च १६ पिङ्गायनं च १७ गोवल्लमित्यत्रापि पदैकदेशे पदसमुदायोपचारात् गोवल्लायनं १८ काश्यपं १९ 18 कौशिकं २० दार्भायनं २१ चामरच्छायनं २२ शुङ्गायनं २३ त्रिवेषु णकारलोपः प्राकृतशैलीप्रभवो गाथाबन्धानुलो
म्याय, गोलव्यायनं २४ चिकित्सायनं २५ कात्यायनं भवति मूले २६ ततश्च वज्झियायणनामक बाभ्रव्यायनं २७ व्याघ्रापत्यं २८ चेति गोत्राणि । अथ संस्थानद्वारम्-'एतेसि णमित्यादि, एतेषा भदन्त ! अष्टाविंशतेनक्षत्राणां अभिजिनक्षत्रं कस्येव संस्थितं-संस्थानं यस्य तत्तथा, प्रज्ञप्तम् ?, गौतम! गोशीर्ष तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिस्त
॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org