SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ माणकं भवति तत्संख्याकां तिथिं शुभकार्ये वर्जयेत्, शतभिषग्रेवत्योस्तु क्रमेण शतस्य द्वात्रिंशतश्च तिथिभिर्भागे 1. हते यदवशिष्टं तत्प्रमाणा तिथिर्वर्जनीयेति । अथ गोत्रद्वारम्-इह नक्षत्राणां स्वरूपतो न गोत्रसम्भवः, यत इदं गोत्रस्य || स्वरूपं लोके प्रसिद्धिमुपागमत्-प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोत्रं, यथा गर्गस्यापत्यसन्तानो गर्गाभिधानो गोत्रमिति, न चैवस्वरूपं नक्षत्राणां गोत्रं सम्भवति, तेषामौपपातिकत्वात् , तत इत्थं गोत्रसम्भवो द्रष्टव्यो-यस्मिन्न-18 क्षत्रे शुभैरशुभैर्वा ग्रहैः समानं यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्तिः, तत्सूत्रम्एतेसि णं भन्ते ! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किंगोत्ते पं०१, गो०! मोग्गलायणसगोत्ते, गाधा-मोग्गल्लायण १ संखायणे २ अ तह अग्गभाव ३ कण्णिल्ले ४ । तत्तो अ जाउकण्णे ५ धणंजए ६ चेव बोद्धव्वे ॥ १ ॥ पुस्सायणे ७ अ अस्सायणे अ८ भग्गवेसे ९ अ अग्गिवेसे १० अ । गोअम ११ भारदाए १२ लोहिचे १३ चेव वासिढे १४ ॥२॥ ओमज्जायण १५ मंडव्वायणे १६ अ पिंगायणे १७ अ गोवल्ले १८ । कासव १९ कोसिय २० दम्भा २१ य चामरच्छाय २२ सुंगा य २३ ॥ ३ ॥ गोवल्लायण २४ तेगिच्छायणे २५ अ कच्चायणे २६ हवइ मूले। ततो अ बज्झिआयण २७ वग्घावचे अ गोत्ताई २८॥ ४ ॥ एतेसि णं भन्ते ! अट्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते किंसंठिए पण्णत्ते?, गोअमा! गोसीसावलिसंठिए पं०, गाहा-गोसीसावलि १ काहार २ सउणि ३ पुष्फोवयार ४ वावी य ५-६ । णावा ७ आसक्खंधग ८ भग ९छुरघरए १० असगडुद्धी ११ ॥१॥ मिगसीसावलि १२ रुहिरबिंदु १३ तुल १४ वद्धमाणग १५ पडागा १६ । पागारे १७ पलिअंके १८ in Education in For Private Personal use only w.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy