SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ द्वीपशा 202909200000 श्रीजम्बू- एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणसमुद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातमिति । अथ मण्डलक्षेत्रप्र- ७वक्षस्कारे रूपणां प्रश्नयन्नाह-सव्वन्भंतराओ ण'मित्यादि, सर्वाभ्यन्तरादू भदन्त! चन्द्रमण्डलात् कियत्या अबाधया सर्वबाह्यं चन्द्रस्य न्तिचन्द्रीचन्द्रमण्डलं प्रज्ञप्तं ?, किमुक्तं भवति ?-चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्यव्याप्तमाकाशं तन्मण्डलक्षेत्रं, मण्डलं क्षेत्रया वृत्तिः तत्र च चक्रवालतया विष्कम्भः पञ्च योजनशतानि दशोत्तराणि अष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य ५१० ४६ इदं । मबाधा ॥४६५॥ यामादिसू. च व्याख्यातोऽधिकं बोध्यं, तथाहि-चन्द्रस्य मण्डलानि पञ्चदश चन्द्रबिम्बस्य च विष्कम्भः एकपष्टिभागात्मक १४२-१४५ | योजनस्य षट्पश्चाशद्भागाः तेन ते ५६ पञ्चदशभिर्गुण्यन्ते जातं ८४० तत एतेषां योजनानयनार्थ एकषष्ट्या भागे ॥ हृते लब्धानि त्रयोदश योजनानि शेषाः सप्तचत्वारिंशत् , तथा पञ्चदशानां मण्डलानामन्तराणि चतुर्दश, एकैकस्या न्तरस्य प्रमाणं पञ्चत्रिंशद्योजनानि त्रिंशच एकपष्टिभागा योजनस्य एकस्य च एकपष्टिभागस्य सप्तधाच्छिन्नस्य सत्का|श्चत्वारो भागाः, ततः पञ्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनशतानि नवत्यधिकानि येऽपि च त्रिंशदेकषष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि शतानि विंशत्यधिकानि, अयं च राशिरेकपष्टिभागात्मकस्तेन एकषष्टया भागो हियते लब्धानि षट् योजनानि, एषु पूर्वराशौ प्रक्षिप्तेषु जातानि ४९६ योजनानि, शेषाश्चतुःपञ्चाशदे- ॥४ ॥४६५॥ कपष्टिभागास्तिष्ठन्ति, ये च एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जाताः षट्पRश्चाशत् तेषां सप्तभिर्भागे हृते लब्धा अष्टावेकपष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशति प्रक्षिप्यन्ते जाता द्वाषष्टिः ६२९ कषष्टिभागात लब्धानि षद् योजनानि, पारशतानि विंशत्यधिकानि, अयं चला Jan Education Inter For Private Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy