________________
कइणं भन्ते! चंदमण्डला पं०?, गो० ! पण्णरस चंदमण्डला पण्णत्ता ! जम्बुद्दीवे णं भन्ते ! दीवे केवइ ओगाहित्ता केवइआ चन्दमण्डला पं०?, गो० ! जम्बुद्दीवे २ असीय जोअणसयं ओगाहित्ता पंच चंदमण्डला पण्णत्ता, लवणे णं भन्ते ! पुच्छा, गो० ! लवणे णं समुद्दे तिणि तीसे जोअणसए ओगाहित्ता एत्थ णं दस चंदमण्डला पण्णत्ता, एवामेव सपुव्वावरेणं जम्बुद्दीवे दीवे लवणे य समुद्दे पण्णरस चंदमण्डला भवन्तीतिमक्खायं १.(सूत्रं१४२)। सव्वन्भंतराओ णं भन्ते ! चंदमंडलाओ णं केवइआए अबाहाए सव्वबाहिरए चंदमंडले पं० ?, गोमा ! पंचसुत्तरे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले पण्णत्ते २ (सूत्रं १४३) चंदमंडलस्स णं भन्ते! चंदमंडलस्स केवइआए अबाहाए अंतरे पं०?, गो! पणतीसं २ जोअणाई तीसं च एगसहिभाए जोअणस्स एगसट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिाभाए चंदमंडलस्स चंदमंडलस्स अबाहाए अंतरे पण्णत्ते ३ (सूत्रं १४४) चंदमंडले. णं भन्ते! केवइ आयामविक्खंभेणं केवइ परिक्खेवेणं केवइ बाहल्लेणं पण्णत्ते?, गोअमा! छप्पण्णं एगसठ्ठिभाए जोअणस्स आयामविक्खम्भेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं च एगसहिभाए जोअणस्स बाहल्लेणं ४ (सूत्रं १४५)
कति भदन्त ! चन्द्रमण्डलानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि । अथैषां मध्ये || कति द्वीपे कति लवणे इति व्यक्त्यर्थं पृच्छति-जम्बूद्वीपे भदन्त! द्वीपे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञतानि?, गौतम! जम्बूद्वीपे २ अशीत्यधिक योजनशतमवगाह्य पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि, अथ लवणसमुद्रे भदन्त ! प्रश्नः, गौतम! लवणसमुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि अवगाह्य अत्रान्तरे दश चन्द्रमण्डलानि प्रज्ञप्तानि,
Jain Education in
For Private & Personel Use Only
w.jainelibrary.org