SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-श विषयमबाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह-'एवं सूरविमाणे अहहिं सएहिं चन्द'इत्यादि, एवमुक्तन्यायेन यथा । ७वक्षस्कारे द्वीपशा- समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्तयोजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रवि- अणुत्वादिन्तिचन्द्रीमानमशीत्यधिकैरष्टभिर्योजनशतैः उपरितनं तारारूपं नवभिोजनशतैश्चारं चरति । अथ ज्योतिश्चक्रचारक्षेत्रापेक्षया परिवार या वृत्तिः अबाधाप्रश्नमाह-'जोइसस्स णमित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहल्यस्याधस्तनात् तलात् कियत्या अबा अबाधा सू. १६२-१६४ ॥५२३॥ धया सूर्यविमानं चार चरति ?, गौतम! दशभिर्योजनैरित्येवंरूपया अबाधया सूर्यविमानं चारं चरति, अत्र च सूत्रे | समभूभागादू नवत्यधिकसप्तयोजनातिक्रमेण ज्योतिश्चक्रबाहल्यमूलभूत आकाशप्रदेशप्रतरः सोऽवधिमन्तव्यः, एवं चन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानं नवत्या योजनैरित्येवंरूपया अबाधया चारं चरति, तथोपरितनं तारारूपं दशाधिके योजनशते ज्योतिश्चक्रबाहल्यप्रान्ते इत्यर्थः चारं चरति, अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह-'सूरविमाणाओ'इत्यादि, सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चार चरति, चन्द्रविमानात् विंशत्या योजनैरुपरितनं तारापटलं चार चरति, अत्र || सूचामात्रत्वात् सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च क्षेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्त्यादौ दर्शिता लि-1 ॥५२३॥ ख्यते-'शतानि सप्त गत्वोचं, योजनानां भुवस्तलात् । नवति च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥१॥ तारकापटलाद् गत्वा, योजनानि दशोपरि । सूराणां पटलं तस्मादशीति शीतरोचिषाम् ॥ २॥ चत्वारि तु ततो गत्वा, नक्षत्र ececeaeeeeeeeeeeeeeeeees Jain Education Intenta For Private & Personel Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy