________________
९. पटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधाना पटलं भवेत् ॥३॥ शुक्राणां च गुरूणां च, भौमानां मन्दसं
ज्ञिनाम् । त्रीणि त्रीणि च गत्वोवं, क्रमेण पटलं स्थितम् ॥४॥' इति ॥ अथ षष्ठं द्वारं पृच्छन्नाह- जम्बुद्दीवे णं दीवे अठ्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते सबभंतरिल्लं चार चरइ ?, कयरे णक्खत्ते सव्वबाहिरं चार चरइ?, कयरे सव्वहिद्विलं चार चरइ, कयरे सव्वउवरिल्लं चारं चरइ?, गो०! अभिई णक्खत्ते सव्वन्भंतरं चार चरह, मूलो सव्वबाहिरं चार चरइ, भरणी सव्वहिडिल्लगं साई सव्वुवरिल्लगं चारं चरइ । चन्दविमाणे णं भन्ते! किंसंठिए पण्णत्ते, गो० ! अद्धकविट्ठसंठाणसंठिए सव्वफालिआमए अब्भुग्गयमुसिए एवं सब्वाई अव्वाइं, चन्दविमाणे णं भन्ते ! केवइयं आयामविक्खंभेणं केवइयं बाहल्लेणं ?, गो०! छप्पण्णं खलु भाए विच्छिण्णं चन्दमंडलं होइ । अट्ठावीसं भाए बाहलं तस्स बोद्धव्वं ॥ १॥ अडयालीसं भाए विच्छिण्णं सूरमण्डलं होइ । चउवीसं खलु भाए बाहल्लं तस्स बोद्धव्वं ॥२॥ दो कोसे अ गहाणं णक्खत्ताणं तु हवइ तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाहल्लं ॥ ३ ॥ (सूत्रं १६५)
जम्बूद्वीपे भदन्त ! द्वीपेऽष्टाविंशतेनक्षत्राणां मध्ये कतरन्नक्षत्रं सर्वाभ्यन्तरं-सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरः तं, अनेन द्वितीयादिमण्डलचारव्युदासः, चारं चरति?, तथा कतरन्नक्षत्रं सर्वबाह्यं-सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति-भ्रमति, तथा कतरन्नक्षत्रं सर्वेभ्योऽधस्तनं चारं चरति, तथा कतरन्नक्षत्रं सर्वेषां नक्षत्राणामु|परितनं चार चरति, सर्वेभ्यो नक्षत्रेभ्य उपरिचारीत्यर्थः, भगवानाह-गौतम! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति,
JainEducation Inted
For Private
Personel Use Only