________________
श्रीजम्बू-18 प्रज्ञप्तं, अत्रोपपत्तिः प्रागुक्तेऽभ्यन्तरमण्डलगतराशौ मण्डलान्तरक्षेत्रमण्डलविष्कम्भराश्योः प्रक्षेपे जायते, तथाहि-8 वक्षस्कारे द्वीपशा- ४४८२० रूपः पूर्वमण्डलयोजनराशिः, अस्मिन् मण्डलान्तरक्षेत्रयोजनानि ३५, तथाऽन्तरसत्कत्रिंशदेकषष्टिभा-18
प्रथमादिन्तिचन्द्री-18 गानां मण्डलविष्कम्भसत्कषट्पञ्चाशदेकषष्टिभागानां च परस्परमीलने जातं ८६ एकषष्टया भागे चागतं योजनमेकं |
मण्डलाया वृत्तिः
बाधा सू. तच्च पूर्वोक्तायां पञ्चत्रिंशति प्रक्षिप्यते जाता षट्त्रिंशद्योजनानां शेषाः पञ्चविंशतिरेकपष्टिभागाश्चत्वारश्चर्णिकाभागा :
१४६ ॥४६७॥ इति, अथ तृतीयं-'जम्बुद्दीवे २' इत्यादि, प्रश्नसूत्रं प्राग्वत् , उत्तरसूत्रे द्वितीयमण्डलसत्कराशौ ३६ योजनानि २५
एकषष्टिभागाश्चत्वारश्चर्णिकाभागा इत्यस्य प्रक्षेपे जातं यथोक्तं, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु'इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन-प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्कामन-लवणाभिमुख मण्डलानि कुर्वन् चन्द्रस्तदनन्तराद्-विवक्षितात्पूर्वस्मान्मण्डलाद्विवक्षितमुत्तरमण्डलं संक्रामन् २ षट्त्रिंशद्योजनानि, अत्र योजनसंख्यागतवीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेन पञ्चविंशतिं २ एकषष्टिभागान् योजनस्य एकं चैकषष्टि-15 भागं सप्तधा छित्त्वा चतुरश्चर्णिकाभागान् एकैकस्मिन् मण्डले अबाधाया वृद्धिं अभिवर्द्धयन् २ सर्वबाह्यमण्डलमु| पसंक्रम्य चारं चरति, अथ पश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलान्मण्डलाबाधां पृच्छन्नाह-'जम्बुद्दीवे'त्ति, ४६७॥ जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं ?, गौतम! पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम् , उपपत्तिस्तु प्राग्वत्,
Jan Education Intemanonal
For Private
Personal use only