SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कान्ति नक्षत्राणां विमानानि तेषामन्तरबोधकमिदं सूत्रं, यथा अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं श्रीजम्बू वक्षस्कारे द्वे योजने, न तु नक्षत्रसत्कसर्वाभ्यन्तरादिमण्डलानामन्तरसूचकं, अन्यथा नक्षत्रमण्डलानां वक्ष्यमाणचन्द्रमण्डलसमव-10 नक्षत्रमन्तिचन्द्री-1 तारसूत्रेण सह विरोधात् । अथ नक्षत्रविमानानामायामादिप्ररूपणा-'णक्खत्त'इत्यादि, नक्षत्रमण्डलं भदन्त ! किय-18| ण्डलादि या वृत्तिः दायामविष्कम्भाभ्यां कियत् परिक्षेपेण फियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तम्, गौतम ! गव्यूतमायामविष्कम्भाभ्यां तत्रि-18| सू. १४९ mom गुणं सविशेष परिक्षेपेण अर्द्धकोशं बाहल्येन प्रज्ञप्तमिति । सम्प्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा-'जम्बुद्दीवे'त्ति 81 जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, गौतम! चतुश्चत्वा-18 रिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु 18 सूर्याधिकारे निरूपिता, अथ बाह्यमण्डलाबाधां पृच्छति-'जम्बुद्दीवे'त्ति, जम्बूद्वीपे भदन्त! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्य नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम! पंचचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् , उपपत्तिस्तु प्राग्वत् । अथ एतेषामेवायामादिनिरूपणम्-'सबब्भन्तरेण मित्यादि, प्राग्वत्, अथ सर्वबाह्यमण्डलं पृच्छति-'सवबाहिरए'इत्यादि, प्राग्वत् , मध्यमेषु षट्सु मंडलेषु तु ॥४७५॥ चन्द्रमंडलानुसारेणायामविष्कम्भपरिक्षेपाः परिभाव्याः, अष्टावपि नक्षत्रमंडलानि चन्द्रमंडले समवतरन्तीति भणिष्यमाणत्वात् । अथ मुहूर्तगतिद्वारम्-'जया 'मित्यादि, यदा भदन्त ! नक्षत्रं सर्वाभ्यन्तरमंडलमुपसङ्काम्य चारं चरति || Jain Education in For Private Personal Use Only Vijainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy