SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ - 18|| तदैकैकेन महर्तन कियत्क्षेत्रं गच्छति !, नक्षत्रमित्यत्र जात्यपेक्षयैकवचनं, अन्यथाऽभ्यन्तरमंडलगतिचिन्तायां द्वाद18शानामपि नक्षत्राणां संग्रहाय बहुवचनस्यौचित्यात्, गौतम! पञ्च योजनसहस्राणि द्वे च पञ्चषष्ट्यधिके योजनशते । 18 अष्टादश च भागसहस्राणि द्वे च त्रिषष्ट्यधिकभागशते गच्छति, मंडलमेकविंशत्या भागसहस्रैर्नवभिश्च षष्ट्यधिकैः शतैः । || छित्त्वा इति, अत्रोपपत्तिः-इह नक्षत्रमंडलकाल एकोनषष्टिमुहूर्ताः एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणीति ५९३७, अयं च नक्षत्राणां मुहूर्तभागो गत्यवसरे भावयिष्यते, इदानीमेतदनुसारेण मुहूर्तगतिश्चिन्त्यते-तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां, ततः सवर्णनार्थ त्रिभिः शतैः सप्तषष्ट्याऽधिकैः गुणयित्वा उपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते || जातान्येकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि २१९६०, अयं च प्रतिमंडलं परिधे छेदकराशिः, तत्र सर्वाभ्यशान्तरमंडलपरिधिः ३१५०८९, अयं च योजनात्मको राशिर्भागात्मकेन राशिना भजनार्थ त्रिभिः सप्तषष्टयधिकैः शतैः ३६७ गुण्यते, जातं ११५६३७६६३, अस्य राशेरेकविंशत्या सहस्रः नवभिः शतैः षष्टयधिकैर्भागे हृते शिलब्धानि १२६५ शेष ३६२६३ भागाः, एतावती सर्वाभ्यन्तरमंडलेऽभिजिदादीनां द्वादशनक्षत्राणां मुहूर्तगतिः। अथ | बाह्ये नक्षत्रमंडले मुहूर्सगति पृच्छति-'जया 'मित्यादि, बदा भदन्त ! नक्षत्रं सर्वबाह्यं मण्डलं उपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, अत्राप्येकवचनं प्राग्वत्, गौतम! पञ्च योजनसहस्राणि त्रीणि Jan Education Intex For Private 3 Personal Use Only ainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy