SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बु-6 विधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुं, स्वाभाविकानि पुनरेवं-उक्तप्रकारे-16 वक्षस्कारे द्वीपशा- णैव, सपूर्वापरमीलनेन षोडशदेवीसहस्राणि चन्द्रदेवस्य भवन्ति, चतस्रोऽग्रमहिष्य एकैका चात्मना सह चतुश्चतुर्दे-18 अग्रमहिन्तिचन्द्र-16वीसहस्रपरिवारा, ततः सर्वसङ्कलने भवन्ति षोडश देवीसहस्राणि, इह यथा चमरेन्द्रादितुडिकवक्तव्यताधिकारे स्वस्व-18 प्यो ग्रहाश्च या वृत्तिः परिवारसङ्यानुसारेण विकुर्वणीयसङ्ख्या उक्ता तथैव जीवाभिगमादौ चन्द्रदेवानामपि चतुःचतुःसहस्रस्वपरिवारानुसारेण % स्थितिःसू. १७० ॥५३३॥ चतुश्चतुर्देवीसहस्रविकुर्वणा दृश्यते अन तु न तथेति मतान्तरमवसेयं प्रस्तुतसूत्रादर्शलेखकवैगुण्यं वा ज्ञेयमिति, 'सेत्तं तुडिए'इति, तदेतत् चन्द्रदेवस्य तुटिक-अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी-"तुटिकमन्तःपुरमुपदिश्यते" इति। अथ चतुर्दशं द्वारं प्रश्नयति-'पहू ण'मित्यादि, प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां सभायां तुटिकेनेति-अन्तःपुरेण सार्द्ध 'महया' इत्यादि प्राग्वत् विहर्तमित्यन्वयः, अत्र, काकुपाठात् प्रश्नसूत्रमवगन्तव्यं, भगवानाह-गौतम! नायमर्थः समर्थः, अथ केनार्थेन भदन्त ! एवमुच्यते-यावत्-3 करणात् णो पभू चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयगीअवाइअणट्ट जाव दिवाई भोगभोगाई भुंजमाणे' इति ग्राह्यं विहर्तुमिति, अत्रोत्तरसूत्रमाह-गौतम ! ५३३॥ | चन्द्रस्य ज्योतिषेन्द्रस्य चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सभायां सुधर्मायां माणवकनाम्नि चैत्यस्तम्भे-चैत्यवत् पूज्यः स्तम्भः चैत्यस्तम्भस्तस्मिन् वज्रमयेषु गोलवद्वृत्तेषु समुद्गकेषु-सम्पुटरूपभाण्डेषु बढ्यो जिनसकथा-जिन-श Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy