________________
Jain Education Int
कब्बुरए १६ । अयकरए १७ दुंदुभए संखसनामेवि तिष्णेव || २ || एवं भागियव्वं जाव भावके उस्स अग्गमहिसी ओत्ति ।। (सूत्रं १६८) चंदविमाणे णं भंते! देवाणं केवइअं कालं ठिई पण्णत्ता ?, गो० ! जहणेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्समव्भहिअं, चंदविमाणे णं देवीणं जहणेणं चउभागपलिओवमं उ० अद्धपलियोवमं पण्णासाए वाससहस्से हिमन्भहिअं, सूरविमाणे देवाणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समम्भहियं, सूरविमाणे देवीणं जहणेणं चउब्भागपलिओव उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अमहियं गहविमाणे देवाणं जहणणेणं चउभागपलिओवमं उक्कोसेगं पलिओवमं गविमाणे देवीणं जणेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं णक्खत्तविमाणे देवाणं जहणेणं चउब्भागपलिओ मं कोसेणं अद्धपणोवमं णक्खत्तविमाणे देवीणं जणेणं चउब्भागपलिओवमं उक्कोसेणं साहिअं चउदभागपलिओवमं, ताराविमाणे देवाणं जगणं अट्ठभागपलिओवमं उक्कोसेणं उभागपलिओ मं ताराविमाणदेवीणं जणेणं अट्ठभागपलिओवमं उक्को सेणं साइरेगं अट्ठभागपलिओ मं ( सूत्रं १७० )
'चन्दस्स ण' मित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे चतस्रोऽग्रमहिष्यः, तद्यथा - चन्द्रप्रभा 'दोसिणाभ'ति ज्योत्स्नाभा अर्चिर्माली प्रभङ्करा, ततश्च चतुः सङ्ख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि | परिवारः प्रज्ञप्तः, किमुक्तं भवति ? - एकैका अग्रमहिषी चतुर्णा २ देवीसहस्राणां पट्टराज्ञी, अथ विकुर्वणासामर्थ्य माह| प्रभुः समर्था णमिति वाक्यालङ्कारे 'ताओ 'ति वचनव्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथा -
For Private & Personal Use Only
w.jainelibrary.org