SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ५३२॥ | एकादश योजनशतान्येकविंशत्यधिकानि ततः सर्वसङ्ख्यामीलने भवन्ति द्वादशयोजन सहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके, एवं तारारूपस्य तारारूपस्य अन्तरं प्रज्ञप्तमिति । अथ त्रयोदशं द्वारं प्रश्नयन्नाह - चन्दस्स णं भंते! जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ ?, गोअमा ! चत्तारि अग्ग महिसीओ पण्णत्ताओ, तं●चन्दप्पभा दोसिणाभा अचिमाली पभंकरा, तओ णं एगमेगा देवी चत्तारि २ देवी सहस्साई परिवारो पण्णत्तो, पभू णं ताओ एगमेगा देवी अन्नं देवीसहस्सं विवित्तए, एवामेव स वरेणं सोलस देवीसहस्सा, सेत्तं तुडिए । पहू णं भंते ! चंदे जोइसिंदे जोइ - सराया चंदवडेंस विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं मध्याह्यणट्टगीअवाइअ जाव दिखाई भोगभोगाई भुंजमाणे विहरत्तए ?, गोअमा ! णो इणट्ठे समट्ठे से केणट्ठेणं जाव विहरित्तए ?, गो० ! चंदस्स णं जोइसिंदस्स० चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए मानवए चेइअखंभे वइरामएस गोलबट्टसमुग्गएसु बहूईओ जिणसकहाओ सन्निखिताओ चिति ताओ णं चंदस्स अण्णेसिं च बहूणं देवाण य देवीण य अवणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणट्टेणं गोयमा ! णो पभूत्ति, पभू णं चंदे सभाए सुहम्माए चउहिं सामाणिअसाहस्सीहिं एवं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीए, णो चेव णं मेहुणवत्तिअं, विजया १ वेजयंती २ जयंती ३ अपराजिआ ४ सव्वेसिं गहाईणं एआओ अग्गमहिसीओ, छावत्तरस्वी गहसयस्स एआओ अग्गमहिसीओ वक्तव्वाओ, इमाहि गाहाहिंति-इंगालए १ विआलए २ लोहिअंके ३ सणिच्छरे चेव । आहुणिए ५ पाहुनिए ६ कगगसणामा य पंचेव ११ ॥ १॥ सोमे १२ सहिए १३ आसणेय १४ कजोवए १५ अ Jain Education Intemational For Private & Personal Use Only वक्षस्कारे अग्रमहिप्यो गुहाच स्थितिः सू. १६७-१७० ॥५३२॥ www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy