________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥४०४॥
प्रथमयावच्छब्दो दृष्टान्तविषयीकृतसूर्याभाधिकारस्यावधिसूचनार्थः, स चावधिर्विमानप्रतिसंहरणपर्यन्तो वाच्यः, द्विती-1
पाहता- ५वक्षस्कारे ययावच्छब्दो 'दिवं देवजुई दिवं दिवाणुभावं' इति पदद्वयग्राही, अस्य चायमर्थः-दिव्यां देवद्धि-परिवारसम्पदं स्ववि-|| जन्ममहे मानवर्जसौधर्मकल्पवासिदेवविमानानां मेरी प्रेषणात् , तथा दिव्यां देवद्युतिं शरीराभरणादिहासेन तथा दिव्यं देवा-हा नुभावं देवगतिहस्वताऽऽपादनेन, तथा दिव्यं यानविमानं पालकनामकं जम्बूद्वीपपरिमाणन्यूनविस्तरायामकरणेन प्रति|संहरन् २-संक्षिपन् संक्षिपन्निति, तृतीययावच्छब्दो 'जेणेव जम्बुद्दीवे दीवे जेणेव भरहे वासे' इति ग्राहकः, ननु |
११७ ४ पूर्वत्रिसोपानप्रतिरूपकेणोत्तारः शक्रस्योक्तोऽपराभ्यां केषामुत्तार इत्याह-'तए णं सक्कस्स देविन्दस्स देवरण्णो' इत्यादि
व्यक्तम् । अथ शक्रः किमकार्षीदित्याह-तए णं से सके देविन्दे देवराया चउरासीए'इत्यादि, कण्ठ्यं, यावत्पदसंग्राह्यं तु पूर्वसूत्रानुसारेण बोध्यं, यदवादीत्तदाह-'णमुत्थु ते'इत्यादि, नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके ! एवंप्रकार सूत्रं यथा दिकुमार्य आहुस्तथाऽवादीदित्यर्थः, यावच्छब्दादिदं ग्राह्यम्-जगप्पईवदाईए चक्खुणो अमुत्तस्स सबजग-1 जीववच्छलस्स हिअकारगमग्गदेसिअवागिद्धिविभुप्पभुस्स जिणस्स णाणिस्स नायगस्स बुद्धस्स बोहगस्स सबलोगणाहस्स सबजगमङ्गलस्स णिम्ममस्स पवरकुलसमुप्पभवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जणणी'ति, कियत्पर्य
॥४०४॥ न्तमित्याह-धन्याऽसि पुण्याऽसि त्वं कृतार्थाऽसि, अहं देवानुप्रिये! शक्रो नाम देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य जन्ममहिमां करिष्यामि, तन युष्माभिर्न भेतव्यमितिकृत्वा अवस्वापिनीं ददाति-सुते मेरुं नीते सुतविरहार्ता मा
Jan Education
For Private
Personel Use Only
Trjainelibrary.org