________________
५वक्षस्कारे जन्ममहे शकेन्द्रागमः . ११७
श्रीजम्यू-18 मणीना
मणीनां वर्णादयः प्रोक्ताः सम्प्रति अवयविनो विमानस्येति नोक्तदोषः, 'तओ णं से पालए देवे' इत्यादिकमाज्ञाद्वीपशा- प्रत्यर्पणसूत्रं स्वतोऽभ्यूह्यम् । अथ शक्रकृत्यमाहन्तिचन्द्रीया वृत्तिः तए णं से सके जाव हट्ठहिअए दिव्वं जिणेदाभिगमणजुग्गं सव्वालंकारविभूसिअं उत्तरवेउविरूवं विउच्चइ २ त्ता अट्ठहिं अग्ग
महिसीहिं सपरिवाराहिं णट्टाणीएणं गन्धवाणीएण य सद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे २ पुविल्लेणं तिसोवाणेणं दुरू॥४०॥
हइ २ त्ता जाव सीहासणंसि पुरत्याभिमुहे सण्णिसण्णेत्ति, एवं चेव सामाणिआवि उत्तरेणं तिसोवाणेणं दुरुहित्ता पत्तेअं २ पुठवण्णत्थेसु भदासणेसु णिसीति अवसेसा य देवा देवीओ अ दाहिणिल्लेणं तिसोवाणेणं दुरूहित्ता तहेव जाव णिसीअंति, तए णं तस्स सकस्स तंसि दुरूढस्स इमे अट्ठमंगलगा पुरओ अहाणुपुबीए संपढिआ, तयणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा य दंसणरइअआलोअदरिसणिज्जा वाउ अविजयवेजयन्ती अ समूसिआ गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपत्थिआ, तयणन्तरं छत्तभिंगारं, तयणंतरं च णं वइरामयवट्टलहसंठिअसुसिलिट्ठपरिघट्ठपट्टसुपइट्ठिए विसिट्टे अणेगवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआभिरामे वाउडुअविजयवेजयन्तीपडागाछत्ताइच्छत्सकलिए तुंगे गयणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महइमहालए महिंदज्झए पुरओ अहाणुपुवीए संपत्थिएत्ति, तयणन्तरं च णं सरूवनेवत्थपरिअच्छिअसुसज्जा सव्वालंकारविभूसिआ पञ्च अणिआ पच अणिआहिवईणो जाव संपढिआ, तयणन्तरं च णं बहवे आभिओगिआ देवा य देवीओ असएहिं सएहिं रूवेहिं जाव णिओगेहिं सकं देविंदं देवरायं पुरओ अ मग्गओ अ अहा०, तयणन्तरं च णं बहवे सोहम्मकप्पवासी
॥४०१॥
in Education inte
For Private & Personal use only
jainelibrary.org