________________
-
णिजलंबूसगा सुवण्णपयरगमण्डिआ णाणामणिरयणविविहहारद्धहारउवसोभिआ समुदया ईसिं अण्णमण्णमसंपत्ता पुवाइएहिं वाएहिं मन्दं एइज्जमाणा २ जाव निव्वुइकरेणं सद्देणं ते पएसे आपूरेमाणा २ जाव अईव उवसोभेमाणा २ चिट्ठतित्ति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थ णं सक्कस्स चउरासीए सामाणिअसाहस्सीणं चउरासीइ भद्दासणसाहस्सीओ पुरथिमेणं अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरथिमेणं अभितरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमाए चउदसण्हं देवसाहस्सीणं दाहिणपञ्चत्थिमेणं बाहिरपरिसाए सोलसहं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अणिआहिवईणंति, तए णं तस्स सीहासणस्स चउद्दिसिं चउण्डं चउरासीणं आयरक्खदेवसाहस्सीणं एवमाई विभासिअव्वं सूरिआभगमेणं जाव पञ्चप्पिणन्तित्ति (सूत्रं ११६)
'तए णं से पालए देवे सकेण'मित्यादि, ततः स पालको देवः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् हृष्टतुष्ट 8 यावद् वैक्रियसमुद्घातेन समवहत्य तथैव करोति, पालकविमानं रचयतीत्यर्थः । अथ विमानस्वरूपवर्णनायाह-8 'तस्स ण'मित्यादि इति सुत्रद्वयी व्यक्ता, अथ तद्विभागं वर्णयन्नाह-'तस्स णं'इत्यादि, इदं प्राग्वद् ज्ञेयम् , नवरं मणीनां वर्णो गन्धः स्पर्शश्च भणितव्यो यथा राजप्रश्नीये द्वितीयोपाङ्गे, अत्रापि जगतीपद्मवरवेदिकावर्णने मणिवर्णादयो व्याख्यातास्ततोऽपि वा बोद्धव्याः, अत्र प्रेक्षागृहमण्डपवर्णनायाह--'तस्स णमित्यादि, यावच्छब्दग्राह्यं व्याख्या च यमकराजधानीगतसुधर्मासभाधिकारतो ज्ञेये, उपरिभागवर्णनायाह--'तस्स उल्लोए'इत्यादि, तस्योल्लोकः
Jain Education Inter
For Private & Personal Use Only
KEHainelibrary.org