________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३९९॥
Jain Education In
| रयः, एवंविधं दिव्यं यानविमानं विकुर्वस्व विकुर्व्य च एतामाज्ञप्तिं प्रत्यर्पय, कृतकृत्यो निवेदय इत्यर्थः । तदनु यदनुतिष्ठति स्म पालकस्तदाह
तए णं से पालयदेवे सक्केणं देविंदेणं देवरण्णा एवं वृत्ते समाणे हट्ठतुट्ट जाव वेउब्विअसमुग्धाएणं समोहणित्ता तहेव करेइ इति, तस्स णं दिव्वस्स जाणविमाणस्स तिदिसेिं तओ तिसोवाणपडिरूवगा वण्णओ, तेसि णं पडिरूवगाणं पुरओ पत्ते २ तोरणा वणओ जाव पडिवा १, तरस णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे, से जहा नामए आलिंगपुक्खरेइ वा जाव दीविअचम्मेइ वा अणेगसंकु कीलकसहस्सवितते आवडपचावडसेढिप से ढिसुत्थि असोवत्थिअवद्धमाणपूस माणवमच्छंडगमगरंडगजार मारफुल्लावली पडमपत्तसागरत रंगव संतलयप उमंलयभत्तिचित्तेहिं सच्छाएहिं सप्तमेहिं समरीइएहिं सउज्जोएहिं णाणाविहपञ्चवण्णेहिं मणीहिं उवसोभिए २, तेसि णं मणीणं वण्णे गन्धे फासे अ भाणिअवे जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्स बहुमज्झदेसभाए पिच्छाघर मण्डवे अणेगखम्भसयसणिविद्वे वण्णओ जाव पडिरूवे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सम्व
जमाव पडिवे, तस्स णं मण्डवस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदे सभागंसि महं एगा मणिपेढिआ अट्ठ जोअणाई आयाम विक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी वण्णओ, तीए उबरिं महं एगे सीहासणे वण्णओ, तस्सुवरिं महं एगे विजयसे सव्वरयणामए वण्णओ, तस्स मज्झदेसभाए एगे वइरामए अंकुसे, एत्थ णं महं एगे कुम्भिके मुत्तादामे, सेणं अन्नेहिं तदद्भुतत्तप्पमाणमित्तेहिं चउहिं अद्धकुम्भिकेहिं मुत्तादामेहिं सव्वओ समन्ता संपरिक्खित्ते, ते णं दामा तव
For Private & Personal Use Only
ebeser
५ वक्षस्कारे जन्ममहे यानविमानं
सू. १९६
॥३९९ ॥
jainelibrary.org