________________
श्रीजम्बू
द्वीपशान्तिचन्द्री
|| ५वक्षस्कारे | इन्द्रकृत्ये पालकविमानं मू.
या वृत्तिः
११५
॥३९५॥
लतालतुडिअघणमुइंगपडुपडवाइअरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ । तए णं तस्स सकस्स देविंदस्स देवरण्णो आसणं चलइ, तए णं से सके जाव आसणं चलिअं पासइ २ त्ता ओहिं पउंजइ पउंजित्ता भगवं तित्थयरं ओहिणा आभोएइ २ ता हतुट्ठचित्ते आनंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए धाराहयकयंबकुसुमचंचुमालइअऊसविअरोमकूवे विअसिअवरकमलनयणवयणे पचलिअवरकडगतुडिअकेऊरमउडे कुण्डलहारविरायंतवच्छे पालम्बपलम्बमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुढेइ २ त्ता पायपीढाओ पच्चोरुहइ २ त्ता वेरुलिअवरिट्ठरिटुअंजणनि उणोविअमिसिमिसिंतमणिरयणमंडिआओ पाउआओ ओमुअइ २ त्ता एगसाडिअं उत्तरासंगं करेइ २ त्ता अंज लिमउलियग्गहत्थे तित्थयराभिमुहे सत्तट्ठ पयाई अणुगच्छइ २ त्ता वामं जा' अंचेइ २ त्ता दाहिणं जाणुं धरणीअलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ २ त्ता इंसिं पक्षुण्णमइ २ त्ता कडगतुडिअर्थमिआओ भुआओ साहरइ २ त्ता करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-णमोत्थु णं अरहताणं भगवन्ताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुण्डरीआणं पुरिसवरगन्धहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं, अभययाणं चक्खुयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरन्तचक्कवट्टीण, दीवो ताणं सरणं गई पइट्ठा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सब्वन्नूणं सव्वदरिसीणं सिवमयलमरुअमणन्तमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं, णमोऽत्थु णं भगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थगयं
॥३९५॥
SSC
Jain Education in
For Private Personal use only
inbrary.org