SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ keeeeeeeeeeeeeeeee इहगए, पासउ मे भय ! तत्थगए इहगयंतिकट्ट वन्दइ णमंसइ २ त्ता सीहासणवरंसि पुरत्थाभिमुहे सण्णिसण्णे, तए णं तस्स सक्कस्स देविंदस्स देवरण्णो अयमेआरूवे जाव संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो जम्बुद्दीवे दीवे भगवं तित्थयरे तं जीयमेयं तीअपचुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थयराणं जम्मणमहिमं करेत्तए, तं गच्छामि णं अहंपि भगवओ तित्थगरस्स जम्मणमहिमं करेमित्तिकट्ठ एवं संपेहेइ २ त्ता हरिणेगमेसिं पायत्ताणीयाहिवई देवं सद्दावेन्ति २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! सभाए सुहम्माए मेघोघरसिअंगंभीरमहुरयरसई जोयणपरिमण्डलं सुघोसं सूसरं घंटं तिक्खुत्तो उल्लालेमाणे २ मया मया सद्देणं उग्धोसेमाणे २ एवं वयाहि-आणवेइ णं भो सक्के देविंदे देवराया गच्छइ णं भो सक्के देविंदे देवराया जम्बुद्दीवे २ भगवओ तित्थयरस्स जम्मणमहिमं करित्तए, तं तुम्भेविणं देवाणुप्पिआ! सव्विद्धीए सबजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वविभूसाए सबसंभमेणं सव्वणाडएहिं सबोवरोहेहिं सव्वपुष्फगन्धमल्लालंकारविभूसाए सव्वदिव्वतुडिअसइसण्णिणाएणं महया इद्धीए जाव रवेणं णिअयपरिआलसंपरिवुडा सयाइं २ जाणविमाणवाहणाई दुरूढा समाणा अकालपरिहीणं चेव सक्कस्स जाव अंतिअं पाउन्भवह, तए णं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं ३ जाव एवं वुत्ते समाणे हद्वतुट्ठ जाव एवं देवोत्ति आणाए विणएणं वयणं पडिसुणेइ २ ता सक्कस्स ३ अंतिआओ पडिणिक्खमइ २ त्ता जेणेव सभाए सुहम्माए मेघोघरसिअगम्भीरमहुरयरसदा जोअणपरिमण्डला सुघोसा घण्टा तेणेव उवागच्छइ २ त्ता तं मेघोघरसिअगम्भीरमहुरयरसई जोअणपरिमण्डलं सुघोसं घण्टं तिक्खुत्तो उल्लालेइ, तए णं तीसे मेघोघरसिअगम्भीरमहुरयरसदाए जोअणपरिमण्डलाए सुघोसाए घण्टाए तिक्खुत्तो उल्लालिआए समाणीए सोहम्मे कप्पे अण्णेहिं एगणेहिं बत्तीसविमाणावाससयसहस्सेहिं अण्णाई एगूणाई बत्तीसं घण्टासयसह Jain Education Intel For Private & Personel Use Only OUrainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy