SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३९६ ॥ Jain Education Int स्साई जमगसमगं कणकणारावं काउं पयत्ताई हुत्था इति, तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडाव डिभसहसमुट्ठिअघण्टापढेंसुआसयसहस्ससंकुले जाए आवि होत्था इति, तए णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण म देवीण य एगन्तरहपसत्तणिश्च मत्तविसयसुहमुच्छिआणं सूसरघण्टा रसिअ विडलबोलपूरिअचवलपडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्णएगग्गचित्तवत्समाणसाणं से पायत्ताणीआहिवई देवे तंसि घण्टारवंसि निसंतपडिसंतंसि समाणंसि तत्थ तत्थ तहिं २ देसे महया महया सद्देणं उग्घोसेमाणे २ एवं वयासीति - हन्त ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी वैमाणिअदेवा देवीओ अ सोहम्म कप्पवणो इणमो वयणं हिअसुहत्थं - भाणावर णं भो सके तं चैव जान अंतिभं पाउन्भवहत्ति, तए णं ते देवा देवीओ भ एअमहं सोचा हट्ट जाव हिमआ अप्पेगइआ वन्दणवत्तिअं एवं पूणवत्तिअं सकारवत्तिअं सम्माणपत्तिअं दंसणवत्तिअं जिणभत्तिरागेणं अप्पेगइमा तं जीअमेअ एवमादित्तिकट्टु जाव पाउब्भवंतित्ति । तए णं से सके देविंदे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चेव अंतिअं पाठब्भवमाणे पासइ २ त्ता हट्ठे पालयं णामं आमिओगिभं देवं सद्दावेइ २ ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया! अणेगखम्भसयसण्णिविद्धं लीलट्ठियसालभंजिआकलिअं ईहामिअउसभतुरगणर मगर विहगवालगकिण्णरशृङ्सरभचमरकुंजरवणलयपरमलयभत्तिचित्तं खंभुग्गयवहरवे आपरिगयामिरामं विबाहरजमलजुअलजंतजुत्तंपिव अबीसहस्समाहिणी रूवगसहस्सकलिभं मिसमाणं मिन्भिसमाणं चक्खुझोभणलेसं सुहफासं सस्सिरीअरूवं घण्टावलिभमहुरमणहरसरं सुहं कन्तं दरिसणिज्जं णिउणोविजमिसिमिसितमणिरयणघंटिआजालपरिक्खित्तं जोयणसहस्सविच्छिण्णं पञ्चजोभणसयमुन्विद्धं सिग्धं तुरिअं जणणिव्बाहि दिव्वं जाणविमाणं विउब्वाहि २ ता एअमाणत्तिभं पञ्चप्पिणाहि ( सूत्रं ११५ ) For Private & Personal Use Only ५ वक्षस्कारे इन्द्रकृत्ये पालक विमानं सू. ११५ ||३९६ ॥ www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy