SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ जन्मभवनं तत्रैवोपागच्छन्ति उपागत्य च तीर्थकरमातरं शय्यायां निषादयन्ति निषाद्य च भगवन्तं तीर्थकरं मातुः पार्षे स्थापयन्ति, स्थापयित्वा च नातिदूरासनगा आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति, एतासां च मध्येऽष्टावधोलोक-18 वासिम्यो गजदन्तगिरीणामधोभवनवासिन्यः, यत्त्वेतदधिकारसूत्रे 'सएहिं २ कूडेहि' इति पदं तदपरसकलदिकुमार्यधिकारसूत्रपाठसंरक्षणार्थ, साधारणसूत्रपाठे हि यथासम्भवं विधिनिषेधौ समाश्रयणीयाविति, ऊर्ध्वलोकवासिन्योऽष्टौ । नन्दनवने योजनपञ्चशतिककूटवासिन्यः अन्याश्च सर्वा अपि रुचकसत्ककूटेषु योजनसहस्रोच्चेषु मूले सहस्रयोजनविस्तारेषु शिरसि पञ्चशतविस्तारेषु वसन्ति, उक्तं षट्पञ्चाशदिक्कुमारीकृत्यमिति । अथेन्द्रकृत्यावसरः तेणं कालेणं तेणं समएणं सके णाम देविदे देवराया वज्जपाणी पुरंदरे सयकेऊ सहस्सक्खे मघवं पागसासणे दाहिणवलोकाहिवई बत्तीसविमाणावाससयसहस्साहिबई एरावणवाहणे सुरिंदे भरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचिचचंचलकुण्डलवि. लिहिनमाणगंडे भासुरबोंदी पलम्बवणमाले महिद्धीए महज्जुईए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मबर्दिसए विमाणे सभाए सुहम्माए सकसि सीहासणंसि से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामाणिअसाहस्सीणं तायतीसाए तायत्तीसगाणं चक्षण्हं लोगपालाणं अट्ठण्हं भग्गमहिसीणं सपरिवाराणं तिण्डं परिसाणं सचण्हं अणिआण सत्तण्हं भणिआहिवईणं चउण्डं चउरासीणं भायरक्खदेवसाहस्सीणं अन्नसिं च बहणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य माहेवच्चं पोरेवचं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयणट्टगीयवाइयतंतीत Jain Education inte For Private & Personal Use Only Gmainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy