________________
दीपशा
श्रीजम्ब-18 निर्मम निस्सङ्ग-निर्लेप निःशल्य मानमूरण-मानमर्दन गुणेषु रत्न-उत्कृष्टं यच्छीलं-ब्रह्मचर्यं तस्य सागर अनन्त अनन्त-ISM कारे
ज्ञानात्मकत्वात् मकारोऽलाक्षणिकः एवमग्रेऽपि अप्रमेय-प्राकृतज्ञानापरिच्छेद्य अशरीरजीवस्वरूपस्य छद्मस्थैः परिच्छेन्तिचन्द्री
जन्ममहे तुमशक्यत्वादिति अथवाऽप्रमेय भगवद्गुणानामनन्तत्वेन सङ्ख्यातुमशक्यत्वात् भव्य-मुक्तिगमनयोग्य अत्यासन्नभव-19 या वृत्तिः
अच्युतासिद्धित्वात् धर्मेण-धर्मरूपेण वरेण-प्रधानेन भावचक्रत्वात् चतुरन्तेन-चतुर्गत्यन्तकारिणा चक्रेण वर्तत इत्येवंशीलस्तस्य | शीर्वादः ॥४२१॥ सम्बोधनं हे धर्मवरचतुरन्तचक्रवर्त्तिन् ! नमोऽस्तु तुभ्यं अर्हते-जगत्पूज्याय इति कृत्वा-इति संस्तुत्य वन्दते नमस्यतीत्या
शेषेन्द्राभि| दि सूत्रं प्राग्वत् , यच्चात्र विशेषणवर्णकस्यादौ नमोऽस्तु ते इत्युक्त्वा पुनरपि नमोऽस्तु ते इत्युक्तं तन्न पुनरुक्तये प्रत्युत ला-18
षेकश्च सू.
१२२ घवाय यतो जगत्रयप्रतिस्रोतश्चारिणो जगत्रयपतेस्तत्तदसाधारणैकैकविशेषणविभावनात् समुद्भूतप्रणामपरिणामेन हरिणा प्रतिविशेषणं नमोऽस्तु ते इति न प्रयुक्तमिति, इमानि च सर्वाणि विशेषणानि भव्यपदवर्जानि भाविनि भूतवदुपचारादन्य-10 थाऽभिषेकसमये जिनानामेतादृशविशेषणानामसम्भवादिति। अथावशिष्टानामिन्द्राणां वक्तव्यं लाघवादाह-एवं जहा। इत्यादि, एवमुक्तविधिना यथाऽच्युतेन्द्रस्याभिषेककृत्यं तथा प्राणतेन्द्रस्य यावदीशानेन्द्रस्यापि भणितव्यं, शक्राभिषेकस्य सर्वतश्चरमत्वात् , एवं भवनपतिव्यन्तरज्योतिष्काश्चन्द्राः सूर्यपर्यवसानाः स्वकेन स्वकेन परिवारेण सह प्रत्येकं २४ ॥४२१॥ | अभिषिञ्चन्ति । अथावशिष्टशकस्याभिषेकावसर:-'तएण'मित्यादि, ततः-त्रिषष्टीन्द्राभिषेकानन्तरमीशानो देवेन्द्रो देव| राजा पञ्चेशानान् विकुर्वति-एकः ईशानः पञ्चधा भवति, एतदेव विभजति-तत्र एक ईशानो भगवन्तं तीर्थकरं कर-%
Jain Education Interational
For Private
Personal Use Only
www.jainelibrary.org