________________
श्रीजम्बूद्वीपशा
1& तानि, तथा सर्वेषा महेन्द्रध्वजाः योजनसाहनिकाः-सहस्रयोजनविस्तीर्णा शक्रवर्जा मन्दरे समवसरन्ति यावत्पर्यु-18 वक्षस्कारे पासते यावत्पदसंग्रहः प्राग्वत् । अथ भवनवासिनः--
जन्ममहे न्तिचन्द्री
चमराद्या. या वृत्तिः तेणं कालेणं तेणं समएणं चमरे असुरिन्दे असुरराया चमरचञ्चाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसडीए
गमः सू. ॥४०७॥ सामाणिअसाहस्सीहिं तायत्तीसाए तायत्तीसेहिं चउहिँ लोगपालेहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं
अणिएहिं सत्तहिं अणियाहिवईहिं चउहिं चउसट्ठीहिं आयरक्खसाहस्सीहिं अण्णेहि अ जहा सके णवरं इमं णाणत्तं-दुमो पायत्ताणीआहिवई ओघस्सरा घण्टा विमाणं पण्णासं जोअणसहस्साई महिन्दज्झओ पञ्चजोअणसयाई विमाणकारी आभिओगिओ देवो अवसिहं तं चेव जाव मन्दरे समोसरइ पज्जुवासईति । तेणं कालेणं तेणं समएणं बली असुरिन्दे असुरराया एवमेव णवरं सट्ठी सामाणीअसाहस्सीओ चउगुणा आयरक्खा महादुमो पायत्ताणीआहिबई महाओहस्सरा घण्टा सेसं तं चेव परिसाओ जहा जीवाभिगमे इति । तेणं कालेणं तेणं समएणं धरणे तहेव णाणत्तं छ सामाणिअसाहस्सीओ छ अग्गमहिओ चउग्गुणा आयरक्खा मेघस्सरा घण्टा भद्दसेणो पायत्ताणीयाहिवई विमाणं पणवीसं जोअणसहस्साई महिंदज्झओ अद्धाइजाई जोअणसयाई एवमसुरिन्दवजिआणं भवणवासिइंदाणं, णवरं असुराणं ओघस्सरा घण्टा णागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विज्जूर्ण कोंचस्सरा अग्गीणं मंजुम्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा वाऊणं णंदिस्सरा थणिआणं णंदिघोसा, चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवजाणं । सामाणिआ उ एए चउरगुणा आयरक्खा उ ॥१॥ दाहिणिल्लाणं पायत्ताणीआहिवई
ecemeRes eeeeeeeeeeeeeeee
॥४०७॥
Jain Education Inter
For Private & Personel Use Only
elainelibrary.org