________________
ईशानेन्द्रस्याद्यायो १० सहस्राणि द्वितीयायां १२ सहस्राणि तृतीयायां १४ सहस्राणि, सनत्कुमारेन्द्रस्याद्यायां ८ सहस्राणि द्वितीयस्यां १० सहस्राणि तृतीयायां १२ सहस्राणि एवं माहेन्द्रस्य क्रमेण ६ सहस्राणि ८ सहस्राणि १० सहस्राणि ब्रह्मेन्द्रस्य ४-६-८ सहस्राणि लान्तकेन्द्रस्य २-४-६ सहस्राणि शुक्रेन्द्रस्य १-२-४ सहस्राणि सहस्रारेन्द्रस्य ५०० शतानि १० शतानि २० शतानि आनतप्राणतेन्द्रस्य २ शते साढे ५ शतानि १० शतानि आरणाच्युतेन्द्रस्य १ शतं २ शते साढे ५०० शतानि, इमाश्च तत्तदिन्द्रवर्णके तिण्हं परिसाण'मित्याद्यालापके यथासंद्य-चं भाव्याः, शक्रेशानयोर्देवीपर्षप्रयं जीवाभिगमादिषूक्तमपि श्रीमलयगिरिपादैः खावश्यकवृत्ती जम्बूद्वीपप्रज्ञप्तिमध्यगतोऽयमितिलिख्यमानजिनजन्माभिषेकमहग्रन्थे नोक्तमिति मया तदनुयायित्वेन नालेखि, आत्मरक्षाः-अङ्गरक्षका देवाः सर्वेषामिन्द्राणां स्वस्वसामानिकेभ्यश्चतुर्गुणाः, एते चेत्थं वर्णके अभिलाप्याः 'चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं चउण्हं असीईणं आयरक्खदेवसाहस्सीणं चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं आहेवच्चं' इत्यादि, तथा यानविमानानि सर्वेषां योजनशतसहस्रविस्तीर्णानि उच्चत्वेन स्वविमानप्रमाणानि-इन्द्रस्य स्वस्वविमानं सौधर्मावतंसकादि तस्येव प्रमाणं पञ्च-18 शतयोजनादिकं येषां तानि तथा, अस्यायमर्थः-आद्यकल्पद्विकविमानानामुच्चत्वं पञ्चयोजनशतानि द्वितीये द्विके षट् योजनशतानि तथा तृतीये द्विके सप्त तथा चतुर्थे द्विकेऽष्टौ ततोऽग्रेतने कल्पचतुष्के विमानानामुच्चत्वं नव योजनश-18
Jan Education inte
For Private
Personel Use Only