________________
श्रीजम्बू-
द्वीपशान्तिचन्द्रीया वृत्तिः ॥५२९॥
१६६
सजातपार्थानां-सुनिष्पन्नपार्थानां तथा पीवरा-पुष्टा वर्तिता-वृत्ता सुसंस्थिता-सुसंस्थाना कटिर्येषा ते तथा तेषा, तथा| वक्षस्कारे
लम्बानि-अवलंबनस्थानानि तेषु प्रालम्बानि-लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि% चन्द्रादिवालगण्डानि-चामराणि येषां ते तथा तेषां, तथा समा:-परस्परं सदृशाः खुराः प्रतीताः वालिधानं-पुच्छं च येषां ते
विमानवा
हकाः सू. तथा तेषां, तथा समलिखितानि' समानि-परस्परं सदृशानि लिखितानीवोत्कीर्णानीवेत्यर्थः तीक्ष्णाग्राणि सङ्गतानि-10 यथोचितप्रमाणानि शृङ्गाणि येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , तथा तनुसूक्ष्माणि-अत्यन्तसूक्ष्माणि सुजातानि-सनिष्पन्नानि स्निग्धानि लोमानि तेषां या छविस्तां धरन्ति ते तथा, उपचितः-पुष्टोऽत एव मांसलो विशालो
जनसमर्थत्वात परिपूर्णोऽव्यङ्गत्वात् यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडूर्यमयानि 'भिसंतकडक्ख'त्ति भासमानकटाक्षाणि-शोभमानार्द्धप्रेक्षितानि सुनिरीक्षणानि-सुलोचनानि येषां ते तथा तेषां, तथा युक्तप्रमाणो-यथोचितमानोपेतः प्रधानलक्षणः प्रतीतः प्रशस्तरमणीय:--अतिरमणीयो गग्गरकः-परिधानविशेषो लोकप्रसिद्धस्तेन शोभित-15 गलानां पदव्यत्ययः प्राग्वत्, तथा घरघरका:-कण्ठाभरविशेषः सुशब्दा बद्धा यत्र स चासौ कण्ठश्च तेन परिमण्डि-15 तानां, तथा नानाप्रकारमणिकनकरत्नमय्यो या घण्टिका:-क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्था-18| ॥५२९॥ पितत्वेन सुकृताः-सुष्ठ रचितामालिका:-श्रेणयो येषां ते तथा तेषां, तथा वरघण्टिका:-उक्तघंटिकातो विशिष्टतरत्वेन प्रधानघण्टा गले येषां ते वरघण्टागलकाः तथा मालया उज्वलास्ते तथा ततः परद्वयकर्मधारयस्तेषां, तथा पुष्पा-3
Jain Education in
For Private & Personal Use Only
Buriainelibrary.org